2018年1月8日 星期一

辯中邊論頌-辯無上乘品第七Mvk_5.1-31

Yānānuttaryaparicchedaḥ pañcamaḥ 辯無上乘品第七
[基]前雖得果,未辯何乘。為顯勝因,能得勝果,不同二乘因果故,品名無上乘。境、行、果三,俱名乘故。

ānuttaryaṃprapattau hi punarālambane matam /
samudāgama uddiṣṭaṃ
 總由三無上  說為無上乘 謂正行所緣  及修證無上

[1. Trividhānuttarya]
yānānuttaryam idānīṃ vaktavyaṃ / tad ucyate /
[親]已辯得果,無上乘今當說。
[基]此品有三義,准前知。此即初也。

ānuttaryaṃ prapattau hi punar ālambane mataṃ /
samudāgama uddiṣṭaṃ /
[親]頌曰:總由三無上 說為無上乘 謂正行所緣 及修證無上
[基]此即第二,依問正釋。於中總有二十九頌。雖有三十頌,末後結釋頌,非此品義。今此二十九頌總為二段。初之一頌總標,由三義名無上乘。下二十八頌,別解三義名無上乘。此即初也。於中上二句,總標義數。下二句,列三義名。此中末下無上二字,貫三名處。

trividham ānuttaryaṃ mahāyāne yenaitad anuttaraṃ yānaṃ
[親]此大乘中,總由三種無上義故,名無上乘。
[基]解初二句,別所由義。如下至多。若總而言,不過三種。又七種大姓及十一大性等名無上,則無邊。今總而言,亦此三種。七及十一,不過三故。如對法、攝論、瑜伽等說。以此攝餘,如理應知。

pratipattyānuttaryaṃ / ālambanānuttaryaṃ / samudāgamānuttaryañ ca /
[親]三無上者,一、正行無上。二、所緣無上。三、修證無上。
[基]釋下二句,果不自得。因□因成。是故,最初先辯正行。行不獨辯,必有所須故。次第二明所緣法。二因既滿,須有所成故。次第三明所修證,三伴住馱耶,此言修證。佛地論第七,名與此同。舊論言集起,得集所起,義亦無違。果體既通無為。集起之名□狹,故言修證。於理極成。
----

pratipattistu ṣaḍ vidhā // Mvk_5.1 //
paramātha manaskāre anudharme 'ntavarjane /
viśiṣṭā cāviśiṣṭā ca
 正行有六種  謂最勝作意 隨法離二邊  差別無差別

[2. Pratipattyānuttarya]
tatra pratipattyānuttaryaṃ daśapāramitāpratipattito veditavyaṃ /
[親]此中正行無上者,謂十波羅蜜多行。
[基]自下第二別解。為簡境果未明。言此中也,謂正行體,即十到彼岸。就別解中,有二十八頌。初二十六頌,廣明六種正行。次有一頌,廣明十二所緣。次有一頌,廣解十種修證。將解正行故,總簡持,標宗出體,為第一也。自下第二,問答正釋。

[親]此正行相云何應知?
[基]此即問起,將釋之相。

pratipattis tu ṣaḍvidhā // V.1
tāsu pāramitāsu /
paramātha manaskāre anudharme 'ntavarjane /
viśiṣṭā cāviśiṣṭā ca /
[親]頌曰:正行有六種 謂最勝作意 隨法離二邊 差別無差別
[基]自下大文依徵正解,合有二十六頌。初之一頌,總標正行,有其六種。二十五頌別解六行。此即初也。初句標名顯數。下三別列六名。

ity eṣā ṣaḍvidhā pratipattir
[親]即於十種波羅蜜多,隨修差別,有六正行。
[基]釋初句頌,即是十度,隨所修差別之義,一一皆通六種正行。恐言十度之外,別解六行,與前出體,義相違故,乘前為論。

yad uta paramā pratipattiḥ / manaskārapratipattir anudharmapratipattiḥ / antadvayavarjitā pratipattiḥ viśistā pratipattiḥ / aviśiṣṭā ca pratipattiḥ /
[親]一、最勝正行。二、作意正行。三、隨法正行。四、離二邊正行。五、差別正行。六、無差別正行。
[基]此六行,初二修善,次二離過,後二辯十地修善同異。釋下三句,如文可知。然於此名雖有六,若准於文。二十五頌別解,六行中合為五段。以差別、無差別,合為一明。初以四頌,釋最勝。次有四頌,明作意。次有十二頌,明隨法。次有四頌,明離二邊。次有一頌,明差別、無差別。將解第一最勝正行。先為問起,後舉頌答。
---

paramā dvādaśātmikā // Mvk_5.2 //
audāryam āyatatvañ ca adhikaro 'kṣayātmatā /
nairantaryam akṛcchratvaṃ vittatvañ ca parigrahaḥ // Mvk_5.3 //
 最勝有十二  謂廣大長時 依處及無盡  無間無難性
ārambhaprāptiniṣyandaniṣpattiḥ paramā matā /
 自在攝發起  得等流究竟 由斯說十度  名波羅蜜多

[a. Paramā pratipattiḥ]
tatra / (Mvbh 61)
[親]最勝正行,其相云何?
[基]第一問。

paramā dvādaśātmikā // V.2
audāryam āyatatvaṃ ca adhikāro 'kṣayātmatā /
nairantaryam akṛcchratvaṃ vittatvaṃ ca parigrahaḥ // V.3
ārambhaprāptiniṣyandaniṣpattiḥ paramā matā /
[親]頌曰:
 最勝有十二 謂廣大長時 依處及無盡 無間無難性
 自在攝發起 得等流究竟 由斯說十度 名波羅蜜多
[基]下第二答。於中四頌合為二段。初二頌,明十二最勝。顯彼十度,名到彼岸。後二頌,明十到彼岸,名體作業。此即初也。此中第一句,標名舉數。次五句,次第列名。次二句,顯由此故,十到彼岸,得名所由。然此最勝舊名無比。

ity eṣā dvādaśavidhā paramā matā /
[親]最勝正行有十二種。
[基]釋第一句。

yad utaudāryaparamatā āyatatvaparamatā adhikāraparamatā akṣayatvaparamatā nairantaryaparamatā akṛcchratvaparamatā / vittatvaparamatā parigrahaparamatā / ārambhaparamatā pratilambhaparamatā niṣyandaparamatā niṣpattiparamatā ca /
[親]一、廣大最勝。二、長時最勝。三、依處最勝。四、無盡最勝。五、無間最勝。六、無難最勝。七、自在最勝。八、攝受最勝。九、發起最勝。十、至得最勝。十一、等流最勝。十二、究竟最勝。
[基]釋次五句,於中有二。初列名,次廣解。此即初也。然第八頌中但言攝,此加受字。第十頌中但言得,此加至字。餘如自名。

tatraudāryaparamatā sarvalaukikasaṃpattyanarthitvenotkṛṣṭatayā ca veditavyā /
[親]此中廣大最勝者,終不欣樂一切世間富樂自在,志高遠故。
[基]別解之中。初牒後釋。准此可知。然即不求、不樂一切世間富及貴、樂自在。唯求一切智智之位,所厭既廣,所欣復大。或所厭、所求,皆為廣大,立廣大名。

āyatatvaparamatā trikalpāsaṃkhyeyaparibhāvanāt /
[親]長時最勝者,三無數劫熏習成故。
[基]非如二乘及世間果,少時得故,少時修之。

adhikāraparamatā sarvasatvārthakriyādhikārāt /
[親]依處最勝者,普為利樂一切有情為依處故。
[基]利他為先,而修十度,依有情故,名依處也。

akṣayatvaparamatā mahābodhipariṇāmanayātyantam aparyādānān
[親]無盡最勝者,迴向無上正等菩提,無窮盡故。
[基]一則所向菩提功德無量,故言無盡。二則所向菩提,於未來世無有盡故。三則所修十度一一皆迴向,亦言無盡。

nairantaryaparamatātmaparasamatādhimokṣāt sarvasatvadānādibhiḥ pāramitāparipūraṇād
[親]無間最勝者,由得自他平等勝解,於諸有情發起施等波羅蜜多,速圓滿故。
[基]既於自他意解平等,眾生無量故。於彼之上,發起自身施等,亦無間斷。或教化眾生,眾生行善,即菩薩身平等解故。菩薩歡喜,猶如自身故。即能令己身施速圓滿。然六意樂三思惟中,無間之修,即不同此。據義別故。

akṛcchratvaparamatānumodanāmātreṇa paradānādīnāṃparamitāparipūraṇāt /
[親]無難最勝者,於他有情所修善法,但深隨喜,令自施等波羅蜜多,速圓滿故。
[基]若不隨喜,要須自行,行即為難。既能隨喜,非要自行,故無難。

vittatvaparamatā / gaganagañjasamādhyādibhir dānādiparipūraṇāt 
[親]自在最勝者,由虛空藏等三摩地力,令所修施等速圓滿故。
[基]此定約勝,多說八地已去方得。然實初地分得。通第二、第三劫位得,以定殊勝,能轉變金銀等物,施與眾生,無邊盡故。如虛空藏,從喻為名。等故依此定,所行施等,名為自在。若未得此定,如第一劫位,不名自在。若有漏定,雖能現實,不名虛空藏,分量少故。等者,等大乘光明等。

parigrahaparamatā nirvikalpajñānaparigṛhītatvāt /
[親]攝受最勝者,無分別智之所攝受,能令施等極清淨故。
[基]不見施者、所施、受者,等故。名為無分別智之所攝受。故令施等皆得清淨。此即根本、後得無分別智。雖加行中,作施等行,依彼智故,亦作不見施者等相。為根本智亦之所攝,故名為最勝。以後攝前,或以前攝後。又復即加行智名無分別。但不見施者等,即此智攝。非必根本、後得二智。

ārambhaparamatādhimukticaryābhūmāv adhimātrāyāṃ kṣāntau
[親]發起最勝者,在勝解行地,最上品忍中。
[基]次世第一法前位,及與世第一法,皆能發起真見道,故名發起勝。第一法以時促故,此中不說,非體非此。

pratilambhaparamatā prathamāyāṃ bhūmau / niṣyandaparamatā / tadanyāsv aṣṭāsu bhūmiṣu / niṣpattiparamatā daśamyāṃ bhūmau tathāgatyāṃ ca / bodhisatvaniṣpattyā buddhaniṣpattyā ca /
[親]至得最勝者,在極喜地。等流最勝者,在次八地。究竟最勝者,在第十地及佛地中,菩薩如來因果滿故。
[基]初得無為,故名至得。餘文可知。此中第一、第二、第三、第四、第六,通三僧祇菩薩所位勝。第五,得自他平等勝解。於十地中,得十平等。即後二僧祇中,第七虛空藏定,要在第八方得已。云第八方得,圓滿入地分得。或說唯後二劫。有說通三僧祇。如前二解。第九唯初劫。第十唯第二劫。第十一通第二、第三劫。第十二唯第三劫及非劫,以通佛故。有漏等准此可知。可勘六意三思惟。七十八等與此同異。

yata eṣā dvādaśavidhā paramatā etāsu saṃvidyate / tataḥ paramā (Mvbh 62) ity anenārthena daśa pāramitāḥ /
[親]由施等十波羅蜜多,皆有如斯十二最勝。是故,皆得到彼岸名。
[基]釋頌第七、第八句。
---

tataśca paramārthena daśa pāramitā matāḥ // Mvk_5.4 //
dānaṃ śīlaṃ kṣamā vīryaṃ dhyānaṃ prajñā upāyatā /
 十波羅蜜多  謂施戒安忍 精進定般若  方便
praṇidhānaṃ balaṃ jñānametāḥ pāramitā daśa // Mvk_5.5 //
願力智
anugraho 'vighātaś ca karma tasya ca marṣaṇam /
 饒益不害受 
guṇavṛddhiśca sāmarthyam avatāravimocane // Mvk_5.6 //
增德能入脫
akṣayatvaṃ sadā vṛttir niyataṃ bhogapācane /
無盡常起定  受用成熟他

katamā daśety ekeṣāṃ tan nāmavyutpādanārtham ucyate /
[親]何等名為十到彼岸?
[基]此下第二明到彼岸,乘次前文,初為問起。

tataś ca paramārthena daśa pāramitā matāḥ // V.4
dānaṃ śīlaṃ kṣamā vīryaṃ dhyānaṃ prajñā upāyatā /
praṇidhānaṃ balaṃ jñānam etāḥ pāramitā daśeti // V.5
[親]頌曰:十波羅蜜多 謂施戒安忍 精進定般若 方便願力智
[基]此有二頌。初之一頌,列十度名。後有一頌,釋度作業。此即初也。攝論第八云:六度中,前四為資糧。定為依止,生第六智。然餘處說靜慮者,唯在色界。從勝而論。無色即無為此名狹,今從名廣,故說定定。

kim āsāṃ pratyekaṃ karma /
[親]此顯施等十度別名。施等云何各別作業?
[基]釋頌大綱十度名體,因問作業,生起下文。

anugraho 'vighātaś ca karma tasya ca marṣaṇaṃ /
guṇavṛddhiś ca sāmarthyam avatāravimocane /
akṣayatvaṃ sadā vṛttir niyataṃ bhogapācane // V.6
[親]頌曰:饒益不害受 增德能入脫 無盡常起定 受用成熟他
[基]此出十業。一、饒益。二、不害。三、受。四、增德。五、能入。六、能脫。七、無盡。八、常起。九、常定。十、受用成熟他。用為自利,他為他利。第二句能字通入及脫。第三句常字通起及定。下長行釋應知此意。

ity etad āsāṃ karma yathākramaṃ /
[親]此顯施等十到彼岸各別事業,如次應知。
[基]前十作業,次配十度。准文易知。

dānena hi bodhisatvaḥ satvān anugṛhṇāti /
[親]謂諸菩薩,由布施波羅蜜多故,於諸有情普能饒益。

śīlenopaghātaṃ pareṣāṃ na karoti /
[親]由淨戒波羅蜜多故,於諸有情不為損害。
[基]三施、三戒,作業皆通。

kṣāntyā paraiḥ kṛtam upaghātaṃ marṣayati /
[親]由安忍波羅蜜多故,他損害時,深能忍受。
[基]此中,略無諦察法忍,唯二,可知。

vīryeṇa guṇān vardhayati /
[親]由精進波羅蜜多故,增長功德。

dhyānena rddhyādibhir āvarjyāvatārayati /
[親]由靜慮波羅蜜多故,起神通等,能引有情,令入正法。
[基]略無現法樂住,餘二可知。或即四禪能引通等,故亦通三,於理無妨。

prajñayā samyagavavādadānād vimocayati /
[親]由般若波羅蜜多故,能正教授、教誡有情,令得解脫。
[基]般若云慧,通三無妨。

upāyakauśalyapāramitayā mahābodhipariṇāmanād dānādīn akṣayān karoti /
[親]由方便善巧波羅蜜多故,迴向無上正等菩提,能令施等功德無盡。
[基]下之四度,如成唯識,各有二種。此十二種方便善巧。六為自利,六是利他。此中,但約自利門說。勘。

praṇidhānapāramitayānukūlopapattiparigrahāt / sarvajanmasu buddhotpādārāgaṇato dānādiṣu sadā pravartate
[親]由願波羅蜜多故,攝受、隨順施等勝生,一切生中恒得值佛,恭敬、供養,常起施等。
[基]以殊勝生身,能順生善法故,名攝受、隨順施等勝生。餘文可解,然願有二。此中,但約自利門說。

balapāramitayā pratisaṃkhyānabhāvanābalābhyāṃ niyataṃ dānādiṣu pravartate / vipakṣānabhibhavāt /
[親]由力波羅蜜多故,具足思擇、修習二力,伏滅諸障,能令施等,常決定轉。
[基]二力皆具,文易可知。

jñāna-pāramitayā yathāruta-dharma-saṃmohāpagamād dānādyādhipateya-dharma-saṃbhogañ ca pratyanubhavati / satvāṃś ca paripācayati /
[親]由智波羅蜜多故,離如聞言諸法迷謬,受用施等增上法樂,無倒成熟一切有情。
[基]如聞如言,而取於義。於諸法中,迷及謬者,名為愚癡。令斷除盡,故言離彼。如聞如言,而諸迷謬。迷謂不解,謬乃邪知,由離此癡故。自能受用增上法樂,亦能無倒成熟有情。二智皆具。准第一卷十度障中,自亦成熟,他亦受樂。今各約別增勝而說,亦不相違。或上同此,義亦無違。此十自性及諸義門,如唯識說。
---
yathāprajñaptito dharma-mahāyāna-manaskriyā // Mvk_5.7 //
bodhisattvasya satataṃ prajñayā tri-prakārayā /
 菩薩以三慧  恒思惟大乘 如所施設法  名作意正行

uktā paramā pratipattiḥ /
[b. Manasikārapratipatti](Mvbh 63)
manasikārapratipattiḥ katamā /
[親]如是已說最勝正行,作意正行其相云何?
[基]自下第二明作意行。於中有二。初結前生後,以發論端。次頌曰下,依徵正答。此即初也。言作意,非作意數。數體即三慧俱。作意增名為作意,如四念住。

yathāprajñaptito dharmamahāyānamanaskriyā /
bodhisatvasya satataṃ prajñayā triprakārayā // V.7
[親]頌曰:菩薩以三慧 恒思惟大乘 如所施設法 名作意正行
[基]依徵正答。於中有四頌,合為二段。初一頌半,正明作意,若因、若果。後二頌半,明此助伴,因及果等。初中一頌,正明作意,即是其因。次有半頌,明作意果。此即初也。第一句,明能觀心,即作意體。次兩句,明所觀境,即作意境。第四句結歸作意。

dānādīny adhikṛtya yathāprajñaptānāṃ sūtrādidharmāṇāṃ mahāyāne manasikaraṇam abhīkṣṇaṃ śrutacintābhāvanāmayyā prajñayā manasikārapratipattiḥ /
[親]若諸菩薩,以聞、思、修所成妙慧。數數作意、思惟大乘。依布施等,如所施設契經等法。如是名為作意正行。
[基]1)若諸菩薩,以聞、思、修所成妙慧。解第一句,菩薩者能成人,聞慧等者所成能觀。
2)數數作意、思惟大乘。釋第二句。數數解恒,以慧作意、思惟大乘所觀之境,簡小教故,但說大乘。
3)依布施等,如所施設契經等法。釋第三句。大乘雖總,而施等教別。言布施等者,即十度行。如所施設契經等法者,如布施等行所施設教法。以教稱行,而施設故,稱之為如。如者,相稱義。契經等者,十二部經也。行為所依,教是能依。依行立教,故言依布施等。此總意者。菩薩以三慧思惟大乘中,依布施等行,施設教法。教法詮法勝,依教觀行,而修行故,能得大果。以教為先,後方行。行而得於果,故說思教。若作此解,唯聞慧所聞,下得功德。中間緣教法,思惟緣義。修令事成。何故此中但唯說教?答:以十二分教為先,等取義事。等法之言,不唯教故。法言通故。
4)如是名為作意正行。解第四句,下結餘非作意。
---

dhātupuṣṭayaipraveśāya cārthasiddhyai bhavaty asau // Mvk_5.8 //
saṃyuktā dharmacaritaiḥ sā jñeyā daśabhiḥ punaḥ /
 此增長善界  入義及事成 此助伴應知  即十種法行
lekhanā pūjanā dānaṃ śravaṇaṃ vācanod grahaḥ // Mvk_5.9 //
prakāśanātha svādhyāyaś cintanā bhāvanā ca tat /
 謂書寫供養  施供聽披讀 受持正開演  諷誦及思修

sā triprakārayā prajñayā manasikriyā kaṃ guṇaṃ karoti /
[親]此諸菩薩,以三妙慧,思惟大乘,有何功德?
[基]既說三慧之因。近世得何功德?第二辯果,先為問起。

dhātupuṣṭyai praveśāya cārthasiddhyai bhavaty asau /
[親]頌曰:此增長善界 入義及事成
[基]上一句聞,令因緣增。第二句入義,令所緣增。及事成者,顯得果滿。此者此作意,此其因也。此因能令善界增,此因能入義等。

śrutamayyā prajñayā manasikurvato dhātupuṣṭir bhavati /
[親]聞所成慧思惟大乘,能令善根界得增長。
[基]聞慧緣教,思慧緣義。初聞善種增,後聞便入義。

cintāmayyā tasya śrutasyārthaṃ bhāvena praviśati /
[親]思所成慧思惟大乘,能正悟入所聞實義。

bhāvanāmayyārthasiddhiṃ prāpnoti bhūmipraveśapariśodhanāt /
[親]修所成慧思惟大乘,能令所求事業成滿,謂能趣入修治地故。
[基]修慧通者,無漏故事業滿。何者所滿?一、謂能趣入。二、謂能修治地。趣入者,入十地佛地故。修治者,修十地。除障增德,入佛地故。此三慧,大乘中云何皆緣教?又通幾地?因果等者,聞正緣教,少亦緣義。思正緣義,少亦緣教。其有漏修,捨教緣義。若後得修,亦緣教義。故說三慧,皆緣教生。又有漏者,在初二劫。若無漏者,據實唯修。以聞、思二多分別故,無漏說無。然十地經說,能堪、能思、能持,說三慧者。此於修慧,義說三故,彼唯八地已去。今以義准初地,即得無漏三慧。

[親]作意正行有何助伴?
[基]自下第二釋作意伴。此初問起,後為正解。

saṃyuktā dharmacaritaiḥ sā jñeyā daśabhiḥ punaḥ // V.8
[親]頌曰:此助伴應知 即十種法行
[基]就正解中,合有二頌半,分為三段。初一頌半,正明助伴因法位。次有半頌,明伴所生福果。後有半頌,問釋妨難。明伴因法中,初半頌舉助伴,體即十法。後有一頌,列十行名。此即初也。

sā punar manasikārapratipattiḥ / daśabhir dharmacaritaiḥ parigṛhītā veditavyā
[親]應知如是作意正行,由十法行之所攝受。
[基]非安立慧,思惟大乘能獲功德。行十法行,亦得德生,此為彼伴故,名攝受者。助伴義,由作意故,能增善界等。由法行故,增益福德。彼為正因,此為緣助。因生智慧,伴增福德。若因若伴,二所得法,皆功德收。

katamad daśadhā dharmacaritaṃ /
lekhanā pūjanā dānaṃ śravaṇaṃ vācanodgrahaḥ /
prakāśanātha svādhyāyaś cintanā bhāvanā ca tat // V.9
[親]何等名為十種法行?頌曰:
謂書寫供養 施他聽披讀 受持正開演 諷誦及思修
[基]此中問答,列十行名。

mahāyānasya lekhanaṃ pūjanaṃ parebhyo dānaṃ pareṇa vācyamānasya śravaṇaṃ / svayaṃ ca vācanaṃ / udgrahaṇaṃ / parebhyo deśanaṃ granthasyārthasya vā svādhyāyanaṃ / cintanaṃ bhāvanañ ca /
[親]於此大乘有十法行。一、書寫。二、供養。三、施他。四、若他誦讀專心諦聽。五、自披讀。六、受持。七、正為他開演文義。八、諷誦。九、思惟。十、修習行。
[基]顯十法行,非於小乘可獲此福。所以如後。
1)書寫,如顯揚第二卷末說:於善藏,善藏若多、若少。尊重、恭敬、書持、法行,謂自書寫,若使他寫,亦此中收。
2)供養,彼說:若劣、若勝,諸供養具,供養法行,謂自供養,若令他將自物供,并此中攝。
3)施他,彼說:若自書已,由矜愍心,施他法行,令他將自經施他,亦此中攝。令他寫已,而施於他,亦是施他。彼論但說慇重者,故不說他書。此論文通。
4)若他誦讀,專心諦聽。彼說:若他發意,恭敬、尊重,以微妙聲,宣揚、闡讀。由仰作故,諦聽法行。若誦、若讀、若講、若勸他聽,竝此中收。然相似行。
5)自披讀,彼說:發淨信解,恭敬重心,披讀法行,勸他披讀,亦此中收。此論但說自讀慇重修,不說遣他,彼論不違。
6)受持,彼論當第七。彼第六是諷誦。彼解受持,名為溫習。解云:既諷誦已,為堅持故,以廣妙音,溫習法行。由諷誦為先,故有此說。此論者不能行行,若能行行時,所持教名受持故第六。彼論唯約依行行已,受持,故第七說。以在諷誦後故,自為勸他。並此相似故。
7)正為他開演文義,彼當第八,云悲愍他故,傳授與彼。隨其廣略,開演法行,令他開演,亦此中收。
8)諷誦,彼第六說:為欲修習法隨法行,從即受已,諷誦法行,勸他諷誦,亦此相似法行。
9)思惟,獨處閑靜,極善研尋,稱理觀察,思惟法行。即是思慧,勸他亦然。然是相似。
10)修習,彼說:如所思惟,修行奢摩他、毘鉢舍那。為欲趣入,乃至為令諸所求義成就法行。
11)此中,諷誦、受持,如薩婆多,唯生得善。此中,既是三慧助伴,即通加行善。加行善,十中何者聞慧伴?何者思慧伴?何者修慧伴?幾福?幾智?前八是聞,第九是思,第十是修慧。前八多緣教,故生長智,故十皆是智。生智亦然,十皆是慧。又隨其義,六波羅蜜何者助伴?既是何度。
---
ameyapuṇyaskandhaṃ hi caritaṃ tad daśātmakam // Mvk_5.10 //
viśeṣād akṣayatvāc ca parānugrahato 'śamāt /
 行十法行者  獲福聚無量 勝故無盡故  由攝他不息

ameyapuṇyaskandhaṃ hi caritan tad daśātmakaṃ /(Mvbh 64)
[親]十法行獲幾所福?頌曰:行十法行者 獲福聚無量
[基]此下第二明伴福果。此為問起,舉頌答之。

kasmān mahāyāna eva dharma-caritam atyarthaṃ mahāphalan deśyate sūtreṣu na punaḥ śrāvakayāne /
[親]修行如是十種法行,所獲福聚,其量無邊。何故但於大乘經等說修法行獲最大果,於聲聞乘不如是說?
[基]1)總釋頌之大綱,其文易了。自他利故,久成佛故,果福無量。近亦可知。
2)自下第三,問釋妨難。前十法行,頌中雖無簡別。顯揚等論亦唯言於菩薩藏,即是一切十種法行。非於二乘阿含經等,故為此問。

dvābhyāṃ kāraṇābhyāṃ /
viśeṣād akṣayatvāc ca /
[親]頌曰:勝故無盡故 由攝他不息
[基]謂上一句,由二緣故,非於二乘。由下一句,釋上二義。

[親]於此大乘修諸法行,由二緣故,獲最大果。
[基]將釋頌文,先舉大意,出其所以。

kathaṃ viśeṣāt / katham akṣayatvāt /
[親]一、最勝故。二、無盡故。
[基]即頌上句,此立因宗。

parānugrahato 'śamāt // V.10
parānugrahavṛttitvād viśiṣṭatvaṃ /
[親]由能攝益他諸有情,是故大乘,說為最勝。
[基]頌下句中,一由字通二處言。此中即釋下句中二字半。二乘教不利樂他,故非最勝。此即因宗之初。自攝謂攝受,令入法內。益謂利益,令得福慧。或攝謂安樂,益謂利益。他無邊故,福亦無邊。

parinirvāṇe 'py aśamāt / anuparamād akṣayatvaṃ veditavyaṃ /
[親]由雖證得無餘涅槃,利益他事,而恒不息。是故大乘,說為無盡。
[基]釋下頌二字半,由字通故。由雖證得無餘涅槃者,顯不住生死。利益他事而恒不息者,顯不住涅槃。即顯大乘住無住處,非如二乘不住生死,唯住涅槃,故名無盡。即悲智廣大,福亦無邊。由上二緣,於二乘教,行十法行,不生福慧。雜集論十四說:以菩薩藏,一切有情利樂依故,建大義故。無上、無量、大功德聚所生處故。前二因與此同一。後一因與此別。
---

avikṣiptāviparyāsapraṇatā cānudhārmikī // Mvk_5.11 //
 隨法行二種  謂諸無散亂 無顛倒轉變  諸菩薩應知

[c. Anudharmapratipatti]
uktā manasikārapratipattiḥ / anudharmapratipattiḥ katamā /
[親]如是已說作意正行,隨法正行其相云何?
[基]自下第三解隨法正行。於中有二。初結前生後,後依問釋。此即初也。
avikṣiptāviparyāsapraṇatā cānudhārmikī /
[親]頌曰:隨法行二種 謂諸無散亂 無顛倒轉變 諸菩薩應知
[基]1)自下第二依問正釋。於中十二頌,初之一頌,初明隨法有二。列名勸菩薩知。後十一頌,依二章門。次第別解。此即初也。
2)於中上三句,舉數列名。第四句勸菩薩知。
3)頌言隨法行者,或擇滅涅槃等,名之為法。隨順彼行,名隨法行。或教名為法,依教奉行名隨法行。
4)第三句中,轉變二字,通無散亂。第二句中,謂諸二字,通無顛倒。二體非一,故名為諸。所無體異,能無體殊,故名轉變。
5)成轉變者,謂即二無,轉去所治,變得能治。或變却所治,轉得能治。或轉體即變,以能治非一能治彼所治。所治亦非一,故言轉變。
6)下文但解二無,不解轉變二字。安慧釋云:無散亂體,即此奢摩他。由無散亂,修於止故。無顛倒體,即此毘鉢奢那。由無顛倒,修毘鉢奢那故。通九種定、四種慧也。

ity eṣā dvividhānudharmapratipattiḥ / yad utāvikṣiptā cāviparyāsapariṇatā ca /
[親]隨法正行,略有二種。一、無散亂轉變。二、無顛倒轉變。菩薩於此,應正了知。
[基]總釋頌文,出正行體。且無散亂有幾種耶?
---
vyutthānaṃ viṣaye sāras tathāsvādalayoddhavaḥ /
sambhāvanābhisandhiś ca manaskāre 'py ahaṃkṛtiḥ // Mvk_5.12 //
hīnacittañ ca vikṣepaḥ parijñeyo hi dhīmatā /
出定於境流 味沈掉矯示 我執心下劣 諸智者應知

[Avikṣepapariṇatā]
tatra ṣaḍvidhavikṣepābhāvād avikṣiptā / tatra ṣaḍvidho vikṣepaḥ / prakṛtivikṣepaḥ / bahirdhāvikṣepaḥ / adhyātmavikṣepaḥ nimittavikṣepaḥ dauṣṭhulyavikṣepaḥ manasikāravikṣepaś ca /
[親]此中六種散亂無故,名無散亂。六散亂者,一、自性散亂。二、外散亂。三、內散亂。四、相散亂。五、麁重散亂。六、作意散亂。
[基]別解二無。初解無亂,顯所無六,兼列六名。

sa eṣa kiṃlakṣaṇo veditavya ity ata āha /
[親]此六種相,云何應知?
[基]問無相?

vyutthānaṃ viṣaye sāras tathāsvādalayoddhataḥ / V.11
saṃbhāvanābhisandhiś ca manaskāre 'py ahaṃkṛtiḥ /(Mvbh 65)
hīnacittaṃ ca vikṣepaḥ parijñeyo hi dhīmatā // V.12
[親]頌曰:出定於境流 味沈掉矯示 我執心下劣 諸智者應知
[基]別解二無。有十一頌。初之一頌,解初正行所無散亂。次有十頌,解所無顛倒,無顛倒相。此即初頌。上三句顯六亂作用,第四句勸智者知。

ity evaṃlakṣaṇaḥ ṣaḍvidho vikṣepo yo bodhisatvena parijñeyaḥ /
tatra vyutthānaṃ samādhitaḥ pañcabhir vijñānakāyaiḥ prakṛtivikṣepaḥ
[親]此中出定,由五識身,當知即是自性散亂。
[基]解六散亂。如顯揚十八、對法第一、唯識等說。若無五識希緣外境,常在定中,都無出因。故由五識而出於定。自性散亂,應出定名。此體即是眼等五識,不取相應觸受等法,識是主故。由是有說:通漏、無漏。二解如佛地轉五得智中,及唯識論說。

viṣaye visāro bahirdhāvikṣepaḥ /
[親]於境流者,馳散外緣,即外散亂。
[基]緣妙欲故,自體即是隨惑散亂。顯揚論云:隨煩惱心、流蕩心。流蕩,唯識說是散亂自體故。此或說假,或說為實。如唯識、對法第一抄等說。

samādher āsvādanā layauddhatyaṃ cādhyātmavikṣepaḥ /
[親]味沈掉者,味著等持,惛沈、掉舉,即內散亂。
[基]1)此以三法為體。即貪愛、沈、掉。
2)以味著者,是愛味言。舊論云:是靜定憂悔掉起者,錯也。不取憂悔。
2)顯揚、對法論說:謂修定者,發起沈掉及味著故,退失靜定,名內散亂。
3)顯揚:無掉加眠,即別出體,以四法為體。此中通說,違順定障,故取沈掉二。
4)顯揚唯說順定之障,故取沈、眠,不取於掉。此同對法。
5)顯揚說:又云:或由定中,隨煩惱故,惱亂其心。即通取一切,隨應可生,隨惑為體。今取別相,彼取通相。
6)言等持者,是三摩地,此通定散。唯有心位,平等持心,專緣一境故。
7)此中唯言味著,定心之等持,非散心之等持也。
8)梵言:三摩呬多,此云等引。唯是定心,非通散位,多說有心,據實而言,通有無心定。
9)且有心定,名等引者。由前加行,平等引故。至此定中,離於沈掉。即引令離沈掉也。
10)或即定中,平等引心,令離沈掉,名為等引。非謂平等引心至境名等引也。
11)若無心定,名等引者。或亦由前加行,平等引生此定。此定為前加行平等心引,故名等引。
12)或即無心定,寂靜平等,前後無別,故名為等。能引四大等身,令相續安和記。由定等引,故名等引。
13)梵言:三摩鉢底,此云等至。亦唯定心。不通散位。然通有心及無心定。至者得也。由前加行,平等至得此定。故名等至。或定心平等至得。

saṃbhāvanābhisandhiḥ nimittavikṣepaḥ / tan nimittaṃ kṛtvā prayogāt /
[親]矯示者,即相散亂。矯現相已,修定加行故。
[基]若准唯識此體唯諂。諂相矯故,或通亦取諂誑二法,相用同故。對法論說:為他歸信,矯示修善。修善即通一切善法。今此唯言修定加行,據勝善說。亦不相違。

sāhaṃkāramanaskāratā dauṣṭhulya-vikṣepaḥ / dauṣṭhulya-vaśenāsmimāna-samudācārāt /
[親]我執者,即麁重散亂。由麁重力,我慢現行故。
[基]1)此體通取我、我所執及我慢品二種麁重。麁重者,種子也。
2)對法論說:由此二麁重,故修善法時,起我我所及與我慢,故知種子不取現行。
3)此中亦說:由麁重力,有我慢現行。故此論唯說,我慢現行。
4)頌言我執。我執之言,雖通見、慢,以見為先,後我慢起。此但說果,唯慢是也。
5)顯揚唯說:我、我所見,但說於因。對法俱說,此文為正。

hīna-cittatvaṃ / manasikāra-vikṣepaḥ hīna-yāna-manasikāra-samudācārāt /
[親]心下劣者,即作意散亂。依下劣乘,起作意故。
[基]1)體即作意。業勝記劣,立散亂名。若實而言。若假實、若唯隨煩惱中,及此六中。外散亂是散亂性,餘五名亂者,以五識等,或義亂故,或假說為亂,實體非亂。
2)沈說亂者,名非作意等遍行之法得是隨亂。
3)然對法說:若於餘乘、餘定。若依、若入,所有散亂。此中唯言餘乘無定。
4)又彼論說:捨先所習,發起散亂,即作意亂,作意俱時散亂為體。體非作意,由散亂為先,後方入餘乘故。
5)或體即作意者,入餘乘定,通三性心,皆名散亂。
6)或唯愛樂餘乘餘定。此心即是作意數也。唯以作意為體。
7)舊論云:初二未得令不得。次二已得令退失。第五令不得解脫。第六令不得無上菩提。義雖無妨,於本即無文。
8)此六散動,何者見道斷?何修道斷?何者二乘菩薩通斷?何者唯菩薩斷?故於此義應設劬勞。

[親]菩薩於此六散亂相,應遍了知,當速除滅。
[基]釋頌第四句。上三句頌,明無亂所無。此正出能無之體,即正除六亂,謂是定散,數修奢摩他故。
---

vyañjanārthamanaskāre 'visāre lakṣaṇadvaye // Mvk_5.13 //
aśuddhaśuddhāvāgantukatve 'trāsitānunnatau /
智見於文義 作意及不動 二相染淨客 無怖高無倒
saṃyogāt saṃstavāccaiva viyogādapyasaṃstavāt // Mvk_5.14 //
arthasattvamasattvañca vyañjane so 'viparyayaḥ /
知但由相應 串習或翻此 有義及非有 是於文無倒
dvayena pratibhāsatvaṃ tathā cāvidyamānatā // Mvk_5.15 //
arthe sa cāviparyāsaḥ sadasattvena varjitaḥ /
似二性顯現 如現實非有 知離有非有 是於義無倒

[親]如是已說無散亂轉變,無顛倒轉變云何應知?
[基]此下第二解無顛倒。於中有二。初問廣釋本十無倒。後釋論師依寶積經十金剛句。次第配釋。初中有三。初結前生後,已發論端,次頌曰下別釋無倒,後無倒行總義者下結釋無倒。此即初也。

[Aviparyāsapariṇatā]
tatrāviparyāso daśavidhe vastuni veditavyaḥ / yad uta /
vyañjanārthamanaskāre 'visāre lakṣaṇadvaye /
aśuddhaśuddhāv āgantukatve 'trāsitānunnatau // V.13
[親]頌曰:智見於文義 作意及不動 二相染淨客 無怖高無倒
[基]1)自下第二別釋無倒。於中有十頌。初之一頌,總標十名,出無倒體。後之九頌,依標別釋無倒十種。此即初也。
2)言知見者,出無倒體。舊論云:如理如量知見為體。至下自知。
3)於者,所得第七囀聲。一、於文。二、於義。三、於作意。四、於不動。五、於自相。六、於共相。今合此二總言二相。七、於染淨。八、於客。九、於無怖。十、於無高。
4)此所智見無倒所緣。若於此迷,即名為倒,體是愚癡。此所言十,准下結釋及金剛句。故無有失。至下當知。

[親]依十事中,如實智見。應知建立十無倒名。
[基]頌中依境,出無倒體起。此中依總知見,立前十無倒名。依者所依。第七囀聲中雖亦然,義相須故。亦無有過。此顯十無倒,離十愚癡。非言顛倒,四倒所攝。或觀所治,即見是倒。

tatra /
[親]此中,云何於文無倒?
[基]自下第二,別解十無倒。合有九頌。第九、第十,合為一頌故。由此即分為九段。明十無倒,義將解第一。故此問起。

saṃyogāt saṃstavāc caiva viyogād apy asaṃstavāt /
arthasatvam asatvañ ca vyañjane so 'viparyayaḥ /] V.14
[親]頌曰:知但由相應 串習或翻此 有義及非有 是於文無倒
[基]1)上三句顯於文無倒。第四句總結知者。顯能知體。諸頌知字皆准此知,更不繁解。
2)但者顯決定義。離此文外更無文故。
3)由者所以義,以第三囀聲,替第五囀故字。即於四處,由字皆通。頌及長行皆略之也。
4)此中所知總由四種。一、相應故。二、串習故。此二有義文。即頌中相應、串習,取第三句有義字。三、不相應故。四、非串習故。此二無義文。即頌言:或翻此。及第三句非有字也。至下當知。

saṃyoge sati vyañjanānām avicchinnoccāraṇatayā
[親]若於諸文,能無間斷,次第宣唱,說名相應。
[基]1)解相應故,成有義文。
2)相應者和合義。
3)無間斷者是相續不斷義。
4)次第宣唱者,謂非前後顛倒。宣唱義,宣是顯義,唱是說義。文是字也。或宣唱言通無間斷,謂於諸文,一無間斷宣唱。
5)世親攝論第八卷云:謂別別字,展轉相續,以成其義。是相應義。如言:斫芻,二字不斷,說成眼義,故名相應。
6)無性云:謂諸文字,展轉相應,宣唱不絕。此中總意,由斫芻二字無間斷故。既和合已,方成於名,說眼自性。故名相應,成有義文。
7)此中,但說字不間斷,由此義顯,名不間斷。方成於句,顯法差別。句無間斷,成於頌等,顯義周圓。二次第宣唱。
8)世親、無性二論皆云:謂如言斫芻,先斫後芻,文無顛倒。既和合已,成名目法,說名相應,成有義文。由此義顯,成句,句成頌等。此中但說名等所依,非能詮者。故唯說文不遮名等。

asya cedaṃ nāmeti saṃstavāt sārthakatvaṃ viparyayān nirarthakatvam iti /
[親]共許此名,唯目此事,展轉憶念,名為串習。
[基]1)解串習故,成有義文。串習者,是數數熏習義。一切世間共不違,故名為共許。許此眼名,唯目此眼事。從無始已來,習之不絕,名為展轉。數數串習此眼名故。
2)此總意者,謂世間共許此眼之名,唯目此眼事。無始已來,展轉憶念,此眼名故,名為串習成有義文。
3)此中唯言共許此名,不言字句等者。以名唯目法自性,不同字非能詮,不同句詮差別,不同頌顯義周,故但說於名。
4)由斯義顯共許此字,能生此名。共許此句詮此差別。共許此頌顯此義周。皆從無始,展轉憶念,名為串習成有義文等。
5)舊論云:若名、句、味、若有相應等,非也。以論意有句等而文無也。

[親]但由此二,成有義文。
[基]解第一句,但由二字。第三句頌有義二字。但由相應,或但串習,成有義文。

[親]與此相違,文成無義。
[基]解第二句,頌或翻此三字第三句及非有三字。謂若言斫間斷,久後言芻。先言芻後言斫,非次第名不相應。非一切世間之所共許。亦非無始串習,但自卒已,今日卒說耳,名詮於眼事,名非串習。亦但由此二文成無義。即但由二字通在有義及無義文。頌二十字中解十四字竟。

yad evan darśanaṃ so 'viparyāso vyañjane veditavyaḥ /
[親]如實知見此二文者,應知是名於文無倒。與此相違文成無義。
[基]解頌中知字及第四句,合解六字。有義文知有義,無義文知無義,名如實知。下十九倒中,皆准此解。更不繁釋。今由名等,以字為依。但說於文,意在於此。攝大乘說:觀此文無,入圓成實。

katham arthe 'viparyāsaḥ /
dvayena pratibhāsatvaṃ tathā cāvidyamānatā
arthe sa cāviparyāsaḥ sadasatvena varjitaḥ // V.15
[親]於義無倒其相云何?
頌曰:似二性顯現 如現實非有 知離有非有 是於義無倒
[基]自下第二,解義無倒。上二句頌,出所執體。第三句頌,知離有無,出無倒相。第四句結,歸無倒。初二句中。第一句辯有。第二句辯無。

dvayena grāhyagrāhakatvena pratibhāsate tadākarotpattitaḥ /
[親]似二性顯現者,謂似所取能取性現,亂識似彼行相生故。
[基]1)此解所執體,似情有也。
2)安慧釋云:唯有識體無見相分,以亂識體,似所能取行相而生,不是全無二取相貌。由此八識皆能遍計,所現山河等,皆是所執故。
3)護法釋云:依他八識有見相分。依此之上,所執二取,實體是無。似於妄情,二取顯現。以似有故,不名全無。

tathā (Mvbh 66) ca na vidyate / yathā pratibhāsata iti /
[親]如現實非有者,謂如所顯現,實不如是有。
[基]遍計所執所現山河等妄情謂有,據實而言,如情所現,不如是有,以體無故。二解釋此,如前准知。此釋所執實體無也。上來即顯所執亦有非有。

arthe yad darśanaṃ sa tatrāviparyāsaḥ arthasya satvena varjito grāhyagrāhakābhāvād asatvena varjitaḥ /
[親]離有者,謂此義所取能取性非有故。
[基]釋第三句離有字。謂此所執,離於有也。謂此義者,義之言境,即是所執所取能取性非有故。所以知無。安慧由此證依他心無有二取。護法說言:由依依他,所能取故。所執二取,體是無也。

tatpratibhāsabhrāntisadbhāvāt /
[親]離非有者,謂彼亂識現似有故。
[基]解第三句,離非有字。即一離字,通有非有。謂彼依他亂識顯現,以所執二取似情有,故離非有。護法等二釋准前知。

[親]如實知見此中義者,應知是名於義無倒。
[基]解頌知字第四句也。此即唯以所執為義,不取依他。至下當悉。
---
tajjalpabhāvito jalpamanaskāras tadāśrayaḥ // Mvk_5.16 //
manaskāre 'viparyāso dvayaprakhyānakāraṇe /
於作意無倒 知彼言熏習 言作意彼依 現似二因故
māyādivad asattvañ ca sattvañ cārthasya tan matam // Mvk_5.17 //
so 'visāre 'viparyāso bhāvābhāvāvisārataḥ /
於不動無倒 謂知義非有 非無如幻等 有無不動故

tajjalpa-bhāvito jalpa-manaskāras tad āśrayaḥ
manaskāre 'viparyāso dvaya-prakhyāna-kāraṇe // V.16
[親]於作意無倒者。頌曰:於作意無倒 知彼言熏習 言作意彼依 現似二因故
[基]第三解作意。第一句頌出所辯名,下三句頌出所知體。頌中彼言者,是能熏言。熏習等者,是所熏種。至下當知。

grāhya-grāhaka-jalpa-paribhāvito
[親]所取、能取,言所熏習。
[基]所能取者,解頌中彼字,是計所執,所能取也。言所熏習者,解頌言熏習。是取彼所能取相想之所熏習。熏習者,即種子也。故彼言者,是能熏言。彼之言故,名為彼言。

jalpa-manaskāras
[親]名言作意。
[基]即前二取之言。所熏習種,名為言作意。是二取言之作意,是依士釋,非持業釋。說此熏習,名作意者。至下當知。

tasya grāhya-grāhaka-vikalpasyāśrayo bhavatīty ayaṃ manaskāre 'viparyāsaḥ /
[親]即此作意,是所能取分別所依。
[基]1)解頌彼依二字,即此言所熏習之作意,是所能取之分別所依也。
2)所能取者,遍計所執,緣此二取之分別心。或是二取所依之心,由分別心為依二取有故。此所熏習言作意種,是此二取之分別所依。
3)所依者,是因緣義。以種子是現行因緣性故,說為所依。前二取言是能熏,作意之因。此二取分別,是作意所生之果。即是作意,亦因亦果,所望別故。彼之依故,名為彼依。彼非即依。
4)此中分別有說唯自體,有說通三分。廣諍如前。

katam asmin manaskāre grāhya-grāhaka-saṃprakhyāna-kāraṇe
[親]是能現似二取因故。
[基]1)釋頌第四句,即是解作意是分別所依義。以此所熏作意是能似二取之因,故名所依。
2)二取體無,分別體有。所能二取,名所現似,似有二取故。分別之心,名能現似,能現二取相故。
3)分別,即是識之現行。此言作意,是識之種故,是能現二取之因。
4)問:此言分別何識所攝?答曰:安慧云:通八識,皆能現似二取相故。護法云:唯第六七識,餘識變似二取,即依他性。不能現似所執二取故。
5)問:何不通取諸心所法,唯言識耶?答:識為主故,且說於識。或分別言不簡心所,諸能現似二取相者,皆名分別故。
6)問:種中亦有非分別種,如色等種,何故不說?答:唯識為論,說心攝境故。
7)問:依他性中,亦有無漏種,何故不說?答:此辯染分依他性故。
8)問:辯染依他義通現種,何故此中唯說於種?答:種為因緣,現果方起,種子相續,現識有。
9)問:種子寬通,現行義局。但說於種,略無現行,義不遮也。
10)問:種所生果,既亦有言,何故不說。唯說此種為分別依?答:取二想勝,但說言能熏,現似二勝,但說生分別。分別為依,現二取故。各據勝用,理實不遮能熏分別所生有言。
11)問:所能取依,即現分別。何不說為能熏,乃說二取之言為能熏也?又所熏種通心心所,何故但立作意之名?為答此問故。次答云。

sa hy asau jalpa-manaskāro 'bhilāpa-saṃjñā-paribhāvitatvāt grāhya-grāhaka-vikalpāśrayo veditavyaḥ /
[親]由此作意是戲論想之所熏習,名言作意。
[基]1)但言是戲論想者,解言:戲論者,分別之異名。如世戲論有異相故,此有漏心等有差別相,從喻為名,說心為戲論。
2)言為能熏者,想能說言說,想為言能熏,想用增於餘法。以生言已記法名故,取種種相,熏於種故。以想勝故,獨說能熏。即於因想,立果言稱,非遮餘法,亦是能熏,且從勝記。
3)此答初問。總言:由此作意是戲論想之所熏習名言作意者。答第二問。由戲論想俱時作意心所之所熏習,說此種子,名言作意。
4)發起意時,作意法勝故,所熏種但名作意。或所熏習即是本識,無別體故。此即第八俱時能緣作意名所熏習。且據一勝心所為言,非遮一切餘法等種。取相分別,想用勝餘,故說能熏,但名為想。
5)想者言也。起意分別,作意用增,故所熏種,但名作意。現似二取,分別用先,故種所生,但名分別,各據一義,理不遮餘。

[親]如實知見此作意者,應知是於作意無倒。
[基]1)先解第二句頌中知字,後解第一句頌。上來第一,文是圓成,義是所執,作意是依他。
2)有外難言:如相品說:依他起相,非有非無。次前第二,義無倒中。後說所執,非有非無。此之二性,若實是無云何現見相貌可得?若實是有,不應復說諸法本性先自清淨?為釋此難,故有次文。

māyādivad asatvañ ca satvaṃ cārthasya tan mataṃ [/]
so 'visāre 'viparyāso bhāvābhāvāvisārataḥ // V.17
[親]於不動無倒者。頌曰:於不動無倒 謂知義非有 非無如幻等 有無不動故
[基]第一句顯所明名。第二句中知字顯倒體。第二句義非有。第三句非無。合五字,明所知法。第三句如幻等,顯所知法,同法喻品。第四句頌釋不動義。

yat tad arthasyāsatvaṃ satvaṃ cānantaram uktaṃ /
[親]前說諸義離有非有,此如幻等,非有無故。
[基]1)此四句中上二句牒前,下二句正釋。謂前第二,義無倒體,離有非有。
2)釋云:此義如幻等非有無,故下自廣釋。或通牒前,第一卷中,依他起性,亦名為義。
3)如幻等者,解頌如幻言非有無故者釋。
4)釋頌非有非無字。以牒前中,說諸義字。釋頌義字。
5)此如等者,不顯義字,以此即此義故。若如初解義者。問:雖通二性牒前,但牒所執。以依他性,於無倒中,不辯有無故,而廣答中。意即雙答。若後解義,通依他者。准下金剛句中,自當體解故。牒前義不唯所執,於廣解中無喻後法。

tan māyādivan mataṃ yathā māyā na hastyādibhāvenāsti 
[親]謂如幻作諸象馬等,彼非實有象馬等性。
[基]自下廣如幻等,此喻非有。於幻事上,無實體用,故成非有。若如實妄情,其所執實象等體非有故,喻所執無。若如所執實象馬等幻事上非有,喻依他性無。

na ca naivāsti / tad bhrāntimātrāstitvāt /
[親]亦非全無,亂識似彼諸象馬等而顯現故
[基]此喻非無,於幻事上,似有顯現,故成有也。於幻事上,若所執實象等,似其妄情,而有顯現。此事非無,喻所執有。其幻事體,若似彼所執實象馬等而有顯現,此事非無。喻依他有,若如初解,前義唯所執性,此喻有無,但喻所執。若如後解,義通依他。此喻即通依他起性。以違於下金剛句難。故此雙解二性有無。此上解喻,自下解法。

evam artho 'pi na cāsti yathā saṃprakhyāti grāhya-grāhakatvena
[親]如是諸義,無如現似所取能取,定實有性。
[基]自下廣義有非有,此解法無。諸義者或所執非一,或通依他。二性言之諸,其計所執所取能取。無如妄情所現二取定實是有。若如情現,情現謂有,全體既無,故不如情所現、所起,如空華等。不如於情所執空華,無體用故,故所執無。其依他性。安慧解云:唯有識體,不如所執實有二取,故成非有。護法解云:依他二取,非有似有。不如所執二取實有,故說為無。

na ca naivāsti tadbhrāntimātrāstitvāt /
[親]亦非全無,亂識似彼所取能取而顯現故。
[基]此廣解諸義非無,則二解諸義非無也。其計所執,安慧云:由能現似亂識自體。護法云:由能現似亂識二分,並似自妄情而顯現。彼所取能取相情有故,不可說無,如空中華。亂識現似,妄情有故,非謂全無。其依他起,安慧云:唯亂識自體。護法云:亂識二分,並現似所執二取顯現,非謂全無。若唯所執,或通依他。故解此文,為二性解。

ādi-śabdena marīci-svapna-udaka-candrādayo dṛṣṭāntā yathāyogaṃ veditavyā iti
[親]等聲顯示陽焰、夢境及水月等,如應當知。
[基]1)上已解如幻及義有非有,次解頌如幻等中等字。以一幻喻等七種喻。其陽焰等,似水等事,喻依他性。於焰等上,執實水等,喻計所執。故論說言:如應當知。
2)此等八喻,攝大乘等唯喻依他,說其事故。此中通喻遍計所執。通說執故,亦不相違,廣如攝論等說。
3)問:依他、所執,皆同八喻。此二俱通有及非有,二性何別?答:依他有體,及有作用。但不真實,異於真如,不如所執。遍計所執,但似妄情,有法顯現。無體、無用,不同依他。妄情是有不如實,如實體非無,故二性別。
4)又依他同緣法、可斷法、諦攝法、蘊界處法、能所執法,遍計所執,則不如是,故二性殊。

yan māyādy-upamārthe darśanād avisāraṃ cetasaḥ paśyati
[親]以能諦觀義如幻等,於有無品,心不動散。
[基]解第四句,顯立不動名。以於所執無品、依他有品。或所執、依他,皆通有、無品。於此二中,心不動散,決定解故,無疑慮故。非有知無,非無知有,不錯亂故。心住此境,稱為不動。不異疑緣,名為不散。心是主故,但說於心,非無心所。以者故也。諦觀者,審緣也。由審緣故,心便不動。

so 'visāre 'viparyāsas tena bhāvābhāvayoś cittasyāvisaraṇāt /(Mvbh 67)
[親]如實知見此不動者,應知是於不動無倒。
[基]解第二句知,及第一句不動是知境心,以有、無為境。無倒是知不動智,以不動為所緣。雖不動心,即是無倒,是初心故,不能伏倒,永令不起。於此不動,心無倒者,是後加行,能伏於倒,是上品智故。餘亦應爾,何故此中說重知智,餘則不然。
--
sarvasya nāma-mātratvaṃ sarva-kalpāpravṛttaye // Mvk_5.18 //
sva-lakṣaṇe 'viparyāsaḥ paramārthe sva-lakṣaṇe /
dharma-dhātu-vinirmukto yasmād dharmo na vidyate // Mvk_5.19 //
sāmānya-lakṣaṇan tasmāt sa ca tatrāviparyayaḥ /
於自相無倒 知一切唯名 離一切分別 依勝義自相
以離真法界 無別有一法 故通達此者 於共相無倒

[親]於二相無倒者,謂於自相及共相中,俱無顛倒。
[基]牒頌二相,今列其名,下自別解。

sarvasya nāmamātratvaṃ sarvakalpāpravṛttaye /
svalakṣaṇe 'viparyāsaḥ /
[親]於自相無倒者,頌曰:於自相無倒 知一切唯名 離一切分別 依勝義自相
[基]前不動合是加行,未能斷惑。此是根本,故能斷惑。第一句頌,顯所明名。第二、第三句,正顯無倒及此所治。第四,顯此自相無倒,唯依勝義諦說。

sarvam idaṃ nāmamātraṃ / yad idaṃ cakṣūrūpaṃ yāvan manodharmā iti
[親]如實知見一切眼色,乃至意法,皆唯有名。
[基]釋第二句,一切眼色乃至意法,出一切體。餘如名解,准頌可知。此或遍計所執,無少體性。或依他起,離如無體,故唯有名。此即加行道。如此知已。

yaj jñānaṃ sarvavikalpānāṃ pratipakṣeṇa 
[親]即能對治一切分別。
[基]釋第三句頌。言遠離者,是對治義。以加行時,知計所執,或依他起,皆唯有名。其根本智,即能對治一切分別。分別者,遍計執心。如加行道,作唯識觀,伏除所取。所取除已,復除能取。一切唯名故,入根本智,除一切分別。

ayaṃ svalakṣaṇe 'viparyāsaḥ /
[親]應知是於自相無倒。
[基]釋第一句頌,應義歸名。其計所執既無差別,何名自相?自相者,依他性。知依他起自相之上,遍計所執唯有其名,故名於自相無倒。不爾,真如便非其相。或依他起,離如無體,望一實真,唯有其名。若隨事差別,俗諦亦有相故。

katamasmin svalakṣaṇe /
paramārthe svalakṣaṇe // V.18
saṃvṛtyā tu nedaṃ nāmamātram iti gṛhyate /
[親]此依勝義,自相而說。若依世俗,非但有名,可取種種差別相故。
[基]顯計所執唯有名已,恐依他性亦唯有名。或依他起,約得四俗諦中,第二俗諦。亦有差別種種相貌。於四勝義,此計所執唯有其名。不如依他於四世俗中,隨事差別俗。其計所執有名無實。俗中取此。形後三俗俗亦是勝義者,唯有其名故。或依他起望一實真勝義既無別體,故唯有名。於隨事俗有種種相。

dharmadhātuvinirmukto yasmād dharmo na vidyate /
sāmānyalakṣaṇaṃ tasmāt sa ca tatrāviparyayaḥ // V.19
[親]於共相無倒者,頌曰:以離真法界 無別有一法 故通達此者 於共相無倒
[基]上二句頌解共相體義。第三句顯無倒義,即餘頌中知字。第四句結義歸名。

na hi dharma-nairātmyena vinā kaścid dharmo vidyate / tasmād dharmadhātuḥ sarvadharmāṇāṃ sāmānyaṃ lakṣaṇam iti /
[親]以無一法離法無我者故。真法界諸法共相攝。
[基]釋上二句頌。以法無我,體寬遍故,不說人無我。又望別依他,此為共相,通一切法故。若無漏觀,知一一法差別自體,乃能斷惑。此真法界,亦自相收。約加行道,如名共相。約無間道,如名自相。比知證知有差別故。如佛地論說。

yad evaṃjñānam ayaṃ sāmānyalakṣaṇe 'viparyāsaḥ /
[親]如實知見此共相者,應知是於共相無倒。
[基]釋頌下二句。此以知言,釋通達義。
---
viparyasta-manaskārāvihāniparihāṇitaḥ // Mvk_5.20 //
tadaśuddhir viśuddhiś ca sa ca tatrāviparyayaḥ /
dharmadhātor viśuddhatvāt prakṛtyā vyomavat punaḥ // Mvk_5.21 //
dvayasyāgantukatvaṃ hi sa ca tatrāviparyayaḥ /
知顛倒作意 未滅及已滅 於法界雜染 清淨無顛倒
知法界本性 清淨如虛空 故染淨非主 是於客無倒

viparyasta-manaskārāvihāni-parihāṇitaḥ /
tad-aśuddhir viśuddhiś ca sa ca tatrāviparyayaḥ // V.20
[親]於染淨無倒者,頌曰:知顛倒作意 未滅及已滅 於法界雜染 清淨無顛倒
[基]此釋妨難,如金剛句。上二句顯染淨義,下二句顯無倒所知染淨之境。第一句中,知字正顯無倒。

viparyastas manaskārāprahāṇan tasya dharmadhātor aviśuddhis tatprahāṇaṃ viśuddhir iti
[親]若未斷滅顛倒作意,爾時法界說為雜染。已斷滅時,說為清淨。
[基]此中總釋頌之大綱。第一句中,顛倒作意是通言。未滅、已滅是別義。謂顛倒作意通未滅、已滅故。於法界上倒意未滅,說為雜染。若斷滅時,說為清淨。然此染、淨,通心、心所。但言作意者,生心勝。若故根不壞、作意現前,不說餘故。

yad evaṃjñānam ayam aviśuddhau viśuddhau ca aviparyāso yathākramaṃ /
[親]如實知見此染淨者,如次是於染淨無倒。
[基]釋第一句中知字。第三句雜染及第四句也。義准可知。

dharmadhātor viśuddhatvāt prakṛtyā vyomavat punaḥ /
dvayasyāgantukatvaṃ hi sa ca tatrāviparyayaḥ // V.21
[親]於客無倒其相云何?頌曰:知法界本性 清淨如虛空 故染淨非主 是於客無倒
[基]此釋難金剛句。上三句顯知所知望誰為客。第四句結義歸名。第一知字顯無倒體。

dharmadhātoḥ punar ākāśavat / prakṛti-viśuddhatvāt / dvayam apy etad āgantukam aviśuddhiru viśuddhiś ca paścād iti /
[親]法界本性,淨若虛空。由此應知。先染後淨,二差別相,是客非主。
[基]除初知字,釋上三句。頌文易可知。主者本性,客非本性,從喻為名。若先染後淨是法界本性,其染淨相是主非客,既非本性。故染淨相是客非主。其後淨者,淨既新有。故亦是客。法界本性淨,非後方淨故。

yad evaṃjñānam ayam āgantukatve 'viparyāsaḥ /(Mvbh 68)
[親]如實知見此客相者,應知是名於客無倒。
[基]解初知字第四句頌。
---

saṃkleśaś ca viśuddhiś ca dharma-pudgalayor na hi // Mvk_5.22 //
asattvāt trāsatāmānau nātaḥ so 'trāviparyayaḥ /
有情法無故 染淨性俱無 知此無怖高 是於二無倒
 
saṃkleśaś ca viśuddhiś ca dharma-pudgalayor na hi /
asatvāt trāsatāmānau nātaḥ so 'trāviparyayaḥ // V.22
[親]於無怖無高俱無顛倒者,頌曰:有情法無故 染淨性俱無 知此無怖高 是於二無倒
[基]此即第九,雙解二門。高者慢也。上二句頌解無怖高境。第三句顯無倒體。第四句結義歸名。

na hi pudgalasya saṃkleśo na viśuddhir nāpi dharmasya / yasmān na pudgalo 'sti na dharmo
[親]有情及法,俱非有故。彼染淨性,亦俱非有。
[基]此中初二句釋頌第一句。後二句釋頌第二句。以所依人法無故,能依染淨亦俱非有。

yataś ca na kasya cit saṃkleśo na vyavadānaṃ ato na saṃkleśa-pakṣe kasyacid dhāniḥ na vyavadāna-pakse kasyacid viśeṣaḥ /
[親]以染淨義俱不可得,故染淨品無減無增。
[基]雖顯無怖無高之境,未明無怖無高所由。此即明無怖及無高所以。若人法之上染淨有者,斷染得淨之時染法可減,淨法可增。以染淨性俱非有故,即染無減,善法不增。

yatas trāso vā syād unnatir vety
[親]由此於中無怖、無慢。
[基]此即正顯無怖無高。高者慢也。既顯所以,故顯二無。以染法不減,所以無怖。不怖我斷後無故。以淨法不增,所以無慢。若有淨增,可持此善而起於慢。既無善增,何所可持,故無慢也。此中無者,無計所執。

ayam atrāse 'nunnatau cāviparyāsaḥ /
[親]如實知見無怖高者,應知是名於二無倒。
[基]釋第三第、四句頌。無怖、無高是加行智。知此之智是無學道根本之智。如前知不動亦重知智。
---
(此梵文與窺基的本子不同,基師所說的舊論的錯誤,現存的梵文就是如此的次序。所以,
這一段總義,現存的梵文是置於卷末。)

aviparyāsānāṃ piṇḍārthaḥ / vyañjanāviparyāsena śamatha-nimittaṃ pratividhyati /
[親]無倒行總義者,謂由文無倒,能正通達止、觀二相。
[基]自下別解十無倒中第三,結十無倒也。然,舊論總於卷末,解論名末,方始結之。此為無理。由第一文無倒,能正通達止觀二相。以有義文,詮二相故。雖十無倒,修毘鉢舍那,以文所詮,亦通止故。或此圓成實性是止觀所依、所緣、所求相故。通達止觀之相,名止觀相。此解為本。舊論云:通達禪定相。即無慧。

arthāviparyāsena vipaśyanā-nimittaṃ pratividhyati /
[親]由義無倒,能正通達諸顛倒相。
[基]舊論云:通達智慧相,此應在初。翻家錯也。由此遂無結。顛倒結第二於義無倒,此言顛倒,是妄所執顛倒境,故名為顛倒。非是煩惱四顛倒等。於金剛句中,自言唯是遍計所執性故,但應知故。

manaskārāviparyāsena viparyāsanidānaṃ parivarjayati /
[親]由作意無倒,於倒因緣能正遠離。
[基]結第三也。以作意是種子,能生現識,起於所執之倒。說此種子,為倒因緣。倒非是有法,何得有因緣?此妄依他可以無漏正斷除故,名正遠離。上來即是圓成、所執、依他三性,如次配之。總是所知有無相也。

avisārāviparyāsena tannimittaṃ sugṛhītaṃ karoti /
[親]由不動無倒,善取彼相。
[基]結第四也。此是加行智善,取二性有無之相,即是地前。

svalakṣaṇāviparyāsena tatpratipakṣeṇāvikalpaṃ mārgaṃ bhāvayati /
[親]由自相無倒,修彼對治無分別道。
[基]結第五也。即是初地見道位中。

sāmānyalakṣaṇāviparyāsena vyavadāna-prakṛtiṃ pratividhyati /
[親]由共相無倒,能正通達本性清淨。
[基]結第六也。以無分別智,既有所斷,必有所證。故此通達法界本性清淨共相。

aśuddhi-śuddhi-manaskārāviparyāsena tadāvaraṇa-prahīṇāprahīṇatāṃ prajānāti /
[親]由染淨無倒,了知未斷及已斷障。
[基]結第七也。此修道中,觀察未斷及已斷障。進修治道,未斷令斷,已斷不失。

tadāgantukatvāviparyāsena saṃkleśavyavadānaṃ yathābhūtaṃ prajānāti /
[親]由客無倒,如實了知染淨二相。
[基]結第八。即修道中,觀察法界染淨客相,令其明淨法堅牢。

atrāsānunnatyaviparyāsena nirāvaraṇe niryāti /
[親]由無怖、無高二種無倒,諸障斷滅,得永出離。
[基]1)雙結第九、第十無倒。此無學道,由無怖故,諸障斷滅。由無高故,得永出離。
2)此十種中,初三即三性,是所知境。第四是見道前能觀智。第五即見道能斷智。第六是見道所證法。第七是修道。第八是修道所證法。是容豫道,故能觀染淨與見道殊。第九、第十是無學道所斷、所證有差別故。
3)若作此釋,約位辯所治十倒,如應當知。
4)雖然此解與十金剛句相違。彼說不動及染淨等無別位次。但釋妨難。
5)然世親論主判作二解,理亦無妨。此即初解。以境行位結十無倒。二以金剛句,解十無倒。所以有十無倒,不減不增。
6)若不作境行位判,唯是一解。此同金剛句者,此之結文。如文錯釋,不須約境位次等言。
[Daśa vajrapadāni]
ete ca daśāviparyāsā daśasu vajrapadeṣu yathākramaṃ yojayitavyāḥ /
[親]此十無倒如次安立,於彼十種金剛句中。
[基]1)解第三隨法行中。自下大文第二,辯十金剛句。以十無倒配之。然論無文,西域相傳,是寶積經文。
2)金剛句者,此十句義,深密堅固,猶如金剛,難可破壞,從喻為名。舊論言:金剛足者。非也。梵云鉢陀,此翻為跡。梵云播陀,此翻為句。以聲相近,譯者謬言。
3)於中有三。初總標舉,以此論所明十種無倒,安立於彼寶積經內所說十種金剛句中。何等名為下第二,列金剛句名,以頌總攝。且初安立下,第三明句體性,配十無倒。此即初文。言安立是施設義,以此無倒施設於彼,故名安立。以非彼本句名即十無倒義,故名施設。

daśa vajrapadāni /
[親]何等名為十金剛句?
[基]自下第二問答列彼金剛句名。於中有二。初長行,次攝頌。舊論本唯有長行列名。其頌以下及安立句二種自性皆不翻之。今勘三本,三本並有。先不翻者,有何意焉!此即問起。

sadasattā aviparyasaḥ / āśrayo māyopamatā avikalpanatā prakṛtiprabhāsvaratā saṃkleśo vyavadānaṃ / ākāśopamatā ahīnatā aviśiṣṭatā ca / vajrapadānāṃ śarīravyavasthānaṃ / svabhāvataḥ / ālambanataḥ / avikalpanataḥ / codyaparihārataś ca /
[親]謂有非有無顛倒、所依、幻等喻、無分別、本性清淨、雜染清淨、虛空喻、無減、無增。
[基]1)一、有非有。二、無顛倒。三、所依。四、幻等喻。五、無分別。六、本性清淨。七、雜染清淨。八、虛空喻。九、無減。十、無增。
2)舊論說第二無顛倒,即義無倒。義無倒所知遍計所執顛倒之相,何得無別門。
3)舊論復開第七染淨為二,此皆翻家錯也。何以知者?上來開合,義別有門。染淨合說,何得都無義句,別開染淨二門。
4)又,次前總義中,染淨合結,義別結故。
5)又,下二種明句自性,與上開合句數同故。故知舊翻論主不悟,離於此文,浪為開合。其頌以下略不翻之。
6)又舊本十種皆有無顛倒言,此亦非也。

sad-asattāviparyāsaḥ āśrayo māyayopamā /
akalpanā prakṛtyā ca bhāsvaratvaṃ sadaiva hi //
saṃkleśo vyavadānaṃ cākāśopamatā tathā /
ahīnānadhikatvañ ca daśa vajrapadāni hi //
(梵本在d. Antadvayavarjane pratipattiḥ之前。)
[親]為攝如是十金剛句有二。頌言:
應知有非有 無顛倒所依 幻等無分別 本性常清淨
及雜染清淨 性淨喻虛空 無減亦無增 是十金剛句
[基]即以頌攝如前長行,別配易了。

[親]且初安立十金剛句。自性者,謂自性故、所緣故、無分別故、釋難故。
[基]自下第三明句自性配十無倒。有二自性,此即第一。總標自性,略列四因。下自別解,配十無倒。

tatra svabhāvataḥ trayaḥ svabhāvāḥ / pariniṣpanna-parikalpita-paratantrākhyā ādyais tribhiḥ padair yathākramaṃ /
[親]自性故者,謂三自性,即圓成實、遍計所執及依他起。是初三句,如次應知。
[基]十無倒中,第一文、第二義、第三作意,是三自性,如次配十金剛句中。文配第一有非有句。相應、串習名有義文。翻此名為無義文,故成有非有。攝大乘說:由有相應無所分別,若斷於此,入圓成實。故文無倒,名圓成實。此意深遠,細取方知。義配第二無顛倒。顛倒自性,謂計所執,故此能治。是無顛倒作意配第三所依,是能現似二取因故,即識種子依他起攝。

ālambanataḥ /
[親]所緣故者,即三自性。
[基]以此三性,有、非有法,為、無為法。攝大乘說:所知相取,故名所緣。即是三性,此為所知境已。

ta eva avikalpanato yena ca na vikalpayati nirvikalpena jñānena yac ca na vikalpayati prakṛti-prabhāsvaratāṃ /
[親]無分別故者,謂由此無分別,即無分別智。及於此無分別,即本性清淨。
[基]十無倒中,第五自性無倒,第六共相無倒。即十金剛句中,自性配無分別句,共相配本性清淨句。由此無分別智,斷除分別故。即金剛句中無分別智句。以於地前,觀三性境,入於初地。由無分別智,斷除分別。此智必不孤起,必有所緣。即於此真如上,得無分別。即十句中本性清淨句。第四幻等喻釋妨難,故在後方明。

tad anena jñeya-jñāna-vyavasthānaṃ yathākramaṃ veditavyaṃ / yad uta tribhiḥ svabhāvair avikalpanatayā ca / 
[親]如次應知安立境智,謂三自性及無分別。
[基]1)總解前三自性境及後二無分別。前三是境,後二是智。
2)謂三性故是境,無分別故是智。
3)據實而言,於此無分別,體即真如,不應名智。智實性故,由此智生,故亦名智。即是智度論:智及智度,皆名般若。正與此同。
4)若爾,圓成實應智非境。答曰:不然!若時觀行未能起無分別智,未與智合,但立境名。
5)據實而言亦得名智。若時觀行,境與心合,能起正智,故立智名。所望不同,不應為例。
6)此後四故中,已釋三訖。攝前句中,五句體訖。

codyaparihārataḥ / śiṣṭāni padāni tatredaṃ codyaṃ /
[親]釋難故者,謂所餘句。
[基]即餘五句,并是釋難。

yady ete parikalpita-paratantralakṣaṇā dharmā na saṃvidyante / katham upalabhyante / atha saṃvidyante dharmāṇāṃ prakṛti-prabhāsvaratā na (Mvbh 69) yujyate /
[親]且有難言,遍計所執、依他起相,若實是無,云何可得?若實是有,不應諸法本性清淨。
[基]將解第四,不動無倒十句中幻等喻。先為外難,雙問二性。若此二性,實是無者,遍計所執,如情顯現。依他起性,如所執顯現。此之二種,云何得有?若此二性,實是有者,不應說諸法本性清淨,以有二性,非清淨故。雙問二性,俱徵有無竟。

tan māyopamatayā pariharati / yathā māyākṛtaṃ na vidyata upalabhyate ca
[親]為釋此難,說幻等喻。如幻事等,雖實是無,而現可得。
[基]為答此難,十句中說幻等喻。無倒中,說不動。此即雙答,二性如幻事等。雖實是無,答體非有。而現可得,答體非無。前不動中,已廣解訖。由此即顯彼不動中,前諸義言,非唯所執。此中雙答二性相故。

yadi prakṛti-prabhāsvaratā dharmāṇāṃ tat kathaṃ pūrvaṃ saṃkleśaḥ paścād vyavadānaṃ /
[親]復有難言:若一切法本性清淨,如何得有先染後淨?
[基]將解第七染淨、第八空喻。即無倒中,染淨客也。先為此難。若一切法,法界本性,自清淨身,如何得有先染後淨?

asya parihāraḥ / saṃkleśa-vyavadānam ākāśopamatayā veditavyaṃ /
[親]為釋此難,說有染淨及虛空喻。
[基]此略舉二種答。謂倒作意未斷,名有染時。倒意已斷,名無染。非是法界本性不淨。此意即是約能依法,辯所依染淨。第七無倒也。由未解此法界如何?故舉第八及虛空喻。

yathākāśaṃ prakṛti-pariśuddhaṃ saṃkliśyate / vyavadāyate ceti /
[親]謂如虛空,雖本性淨,而有雜染及清淨時。
[基]如太虛空,雖本性淨,廣如虛空喻,而有雜染及清淨時。廣有染淨,如虛空中有雲等時,名為有染。無雲等時,名為清淨。法界亦爾,非本性。

yady aprameya-buddhotpāde saty aprameyāṇāṃ satvānāṃ kleśāpaśamaḥ / tat kathaṃ na saṃsāra-samucchedo na nirvāṇa-vṛddhir bhavati /
[親]復有難言:有無量佛出現於世,一一能度無量有情,令出生死,入於涅槃。云何生死無斷滅失?涅槃界中無增益過?
[基]將解第九無怖、第十無高金剛句中無減無增,先為此難。且於三世,或一世中,有無量佛能度有情,所度既多。云何生死無斷減失?難生死應有減。涅槃界中,無增益過。難涅槃應有增。然諸經中,說生死無減,涅槃無增。故為此難。

tasyāhīnāviśiṣṭatayā parihāraḥ /
[親]為釋此難,說染及淨無減無增。
[基]舉第九十金剛句答。若有人法,可有染淨。故未斷、已斷,可成減增失。既無人法,便無染淨。染淨無故,何有減增?但彼經中,約計所執人法及染淨非有,說無減增,非依他染淨。又所執無,唯有法性,何有減增?

aprameyatvāt satvadhātor vyavadāna-pakṣasya ca /
[親]又有情界及清淨品俱無量故。
[基]第二釋於依他亦無減增,以有情界無有邊際,亦無數量,故無有減。以涅槃界,亦無邊際及無數量,故無有增。若有邊法及有數法,可有減增。既邊無量,故無增減。故約依他,亦無增減。以前自性約十無倒境智等辨。

dvitīyaṃ śarīra-vyavasthānam /
yatra yā ca yato bhrāntir abhrāntir yā ca yatra ca /
bhrānty abhrānti-phale caiva paryantaś ca tayor iti //
[親]第二安立彼自性者。如有頌言:
亂境自性因 無亂自性境 亂無亂二果 及彼二邊際
[基]1)自下第二說十體也。相傳亦言:寶積經頌。
2)安慧云:亂境者是文。由緣有義,及無義文,起亂執故。
3)亂自性者義。即計所執假,說為亂性故。
4)亂因者,即作意。依他種子能生分別,實亂法故。即一亂字,通境、體、因。
5)無亂自性者,即不動及自相。不動是智體,能知法故。自相是智用,能斷分別故。
6)無亂境者,即共相。正智所緣故,即無亂字,通自性、境。
7)或無亂者是不動。加行智故。
8)無亂自性是自相。根本智故。
9)亂果者,謂雜染等。雜染等流果故。
10)無亂果者,謂清淨等。清淨等流果故,合此染淨是虛空喻。
11)此中亂及無亂二果,總合為論,名亂、無亂二果。
12)二邊際者,即彼染淨果。邊際體是涅槃,無減無增句。染斷盡故,以涅槃為邊。清淨至究竟處,亦以涅槃為邊。此為一解二邊。
13)又解:二邊際者,有情無邊故,染法無減。染法即以無邊為邊際。涅槃無邊故,淨法無增。淨法亦以無邊為邊際。
14)言二,即邊際。二即有情及涅槃。二之邊際,二即染淨品。邊際,即有情及涅槃。

---

pṛthaktvaikatvamantaś ca tīrthya-śrāvakayor api // Mvk_5.23 //
samāropāpavādānto dvidhā pudgaladharmayoḥ /
異性與一性 外道及聲聞 增益損減邊 有情法各二
vipakṣa-pratipakṣāntaḥ śāśvatoccheda-saṃjñitaḥ // Mvk_5.24 //
grāhya-grāhaka-saṃkleśa-vyavadāne dvidhā tridhā /
所治及能治 常住與斷滅 所取能取邊 染淨二三種
vikalpa-dvayatāntaś ca sa ca sapta-vidho mataḥ // Mvk_5.25 //
bhāvābhāve praśāmye 'tha śamane trāsyatadbhaye /
分別二邊性 應知復有七 謂有非有邊 所能寂怖畏
grāhya-grāhe 'tha samyaktva-mithyātve vyāpṛtau na ca // Mvk_5.26 //
ajanma-samakālatve sa vikalpa-dvayāntatā /
所能取正邪 有用并無用 不起及時等 是分別二邊

uktānudharma-pratipattiḥ /
[親]如是已說隨法正行,離二邊正行云何應知?
[基]自下第四,辯離二邊正行。於中有二。初結前生後,次問起二邊正解正行。此即初也。

[d. Antadvayavarjane pratipattiḥ]
anta-dvaya-varjane pratipattiḥ katamā yā ratnakūṭe madhyamā pratipattir upadiṣṭā /kasyāntasya varjanād asau veditavyā /
[親]如寶積經所說中道行,此行遠離何等二邊?
[基]自下第二,問起二邊,正解正行。於中先問。舊論言:寶積經。非也。此經蘊諸法珍,故言寶積。非從寶積菩薩,以受經名。即舊已有二卷,寶積經是。是今大寶積經一分。彼所言:中道離何等邊?頌既因答邊,長行兼解中邊。

pṛthaktvaikatvam antaś ca tirthyaśrāvakayor api /
samāropāpavādānto dvidhā pudgaladharmayoḥ // V.23
vipakṣapratipakṣāntaḥ śāśvatocchedasaṃjñitaḥ /
grāhyagrāhakasaṃkleśavyavadāne dvidhā tridhā // V.24
vikalpadvayatāntaś ca sa ca saptavidho mataḥ /
bhāvābhāve praśāmye 'tha śamane trāsyantadbhaye // V.25(Mvbh 70)
grāhyagrāhe 'tha samyaktvamithyātve vyāpṛtau na ca /
ajanmasamakālatve sa vikalpadvayāntatā // V.26
[親]頌曰:
異性與一性 外道及聲聞 增益損減邊 有情法各二
所治及能治 常住與斷滅 所取能取邊 染淨二三種
分別二邊性 應知復有七 謂有非有邊 所能寂怖畏
所能取正邪 有用并無用 不起及時等 是分別二邊
[基]1)此之二頌,辯八二邊。一、異性一性。二、外道聲聞。三、有情增減。四、法增減,有情及法,各通增減故。頌:有情法各二。五、所能治。六、常斷。七、所能取。八、染淨。此染淨二,各有三種。至下當知。故言:淨染二三種。然此一行,總四二邊。有一邊字,貫通四處。
2)即寶積經,復有七種,分別二邊。一、有非有。二、所能寂。三、怖畏。四、所能取。五、正邪。六、有無用。七、不起及時。如是前八,後七,是名分別二邊性也。
3)然,此頌中唯說二邊。長行以經配屬,為此二邊,說前中道。 
4)舊論言:十四二邊者。非也。彼頌同今,有十五故。此論種文亦不數,出譯家增也。然安慧釋數有十五。

tatra rūpādibhyaḥ / pṛthaktvam ātmana ity antaḥ / ekatvam ity antaḥ
[親]若於色等執我有異,或執是一,名為一邊。
[基]長行釋中,總分為二。初明八邊,後明七邊。其中文准文可解。於中皆先敘二邊,後述中邊。謂外道等執色等五蘊與我有異,是離蘊計我。或復是一,即蘊計我,名為一邊。故邊成二。

tatparivarjanārthaṃ madhyamā pratipat / yā nātma-pratyavekṣā / yāvan na mānava-pratyavekṣā 
[親]為離此執,說中道行。謂觀無我,乃至儒童。
[基]為離異一,二邊執故,寶積經中佛說中道,謂觀無我乃至儒童。即乃至中六種。合有八種。一、我。二、有情。三、命者。四、生者。五、養育者。六、數取趣者。七、意生者。八、摩納婆。摩納婆此言儒童。如瑜伽八十三說。

ātma-darśane hi jīvas tac charīraṃ /anyo jīvo 'nyac charīram iti bhavati darśanaṃ /
[親]見有我者,定起此執。我異於身,或即身故。
[基]釋其所以。定執有二。其我與蘊,或俱等者,如唯識說。即合此二,為第三故。既無有我及儒童等,何與蘊或異或一?此上第一二邊訖。自下第二。

nityaṃ rūpam iti tīrthikāntaḥ / anityam iti śrāvakāntaḥ /
[親]若於色等,執為常住,是外道邊。執無常者,是聲聞邊。
[基]於外道中,有執非常者,如吠緒等。從多分說,故但言常。

tatparivarjanārthaṃ madhyamā pratipad yā rūpādīnāṃ na nitya-pratyavekṣā nānitya-pratyavekṣā /
[親]為離此執,說中道行。謂觀色等,非常、無常
[基]所執既無非常無常。又法性色,非是無常。依他色,非是常。故合二性,言非常無常。色體容有,不可言:色非色。我體全無,只可言:我相無。自下第三解二邊。

ātmeti pudgala-samāropāntaḥ nairātmyam ity apavādāntaḥ prajñaptis
[親]定執有我,是增益有情邊。定執無我,是損減有情邊。
[基]此即敘計實我既無,執無我時,何成損減。

ato 'py apavādāt /
[親]彼亦撥無假有情故。
[基]釋所以也。若但執無實我,雖非損減。如空見外道及清辯等立,撥無假我故,成損減也。此即論家釋彼計意。

tatparivarjanārthaṃ madhyamā pratipad yad ātma-nairātmyayor madhyaṃ nirvikalpaṃ jñānaṃ /
[親]為離此執,說中道行。謂我無我二邊中智。
[基]住我無我二邊之中智也。謂實我無、假我有,皆不定執。但隨教知,故成中知。此即有情二也。次辨法二。即是第四二邊。

bhūtaṃ cittam iti dharmasamāropāntaḥ abhūtam ity apavādāntaḥ /
[親]定執心有實,是增益法邊。定執心無實,是損減法邊。
[基]此敘計也。以一切法,唯心為主,故但舉心,名於法執。執法有實,種類甚多。執法無實,如空見外道、清辯等計。然如所執,法即無實。如依他性,法即有實,故不可言。彼亦撥無假法性故。依他性中,實我則無,故不同法。須置假似我之言。

tatparivarjanārthaṃ madhyamā pratipad yatra na cittaṃ na cetanā na mano na vijñānaṃ /
[親]為離此執,說中道行。謂於是處,無心、無思、無意、無識。
[基]無心謂第八識。意謂第七。識謂餘六。此則心王。於心所中,但舉於思。作業勝故,例餘心所。既無所執心、心所法,故無有實及無實法。然於依他,實法是有,故不同我。令住中智。此即法二也。自下第五辨二邊。

akuśalādayo dharmāḥ saṃkleśa iti vipakṣāntaḥ / kuśalādayo vyavadānam iti pratipakṣāntas
[親]執有不善等諸雜染法,是所治邊。執有善等諸清淨法,是能治邊。
[基]此敘執也。

tatparivarjanārthaṃ madhyamā pratipad yo 'syānta-dvayasyānupagamo 'nudāhāro 'pravyāhāraḥ /
[親]為離此執,說中道行。謂於二邊,不隨、勸、讚。
[基]不隨者,不隨染淨,起於執也。不勸者,不勸他執染淨也。不讚者,不讚說染淨,令他信聞,起定執也。即一不字,貫通三字。舊論言:不去、不來、無來、無譬、無言。去者,隨也。來者,勸也。譬言者,讚也。自下第六辨二邊。

astīti śāśvatāntas tayor eva pudgaladharmayor nāstīty ucchedāntas
[親]於有情、法,定執為有,是常住邊。定執非有,是斷滅邊。
[基]由執現及後為有,方計為常。由執後為非有,方執為斷。故以有無,顯於常斷惑。常者有執,斷即無執。

tatparivarjanārthaṃ madhyamā pratipad yad anayor dvayor antayor madhyaṃ /
[親]為離此執,說中道行。謂即於此二邊中智。
[基]實法既無,故非常斷。依他雖有,亦非斷常。故佛但說:令住中智。所執非有,依他非無故。自下第七辨二邊。

avidyā grāhyā grāhakā cety antaḥ / evaṃ vidyā
[親]執有無明,所取、能取各為一邊。若執有明,所取、能取各為一邊。
[基]十二染淨無明有二,清淨緣起二取亦然。此以無明為首,明即無漏明。

saṃskārā asaṃskṛtaṃ ca tatpratipakṣaḥ / yāvaj jarāmaraṇaṃ grāhyaṃ grāhakaṃ cety antas tan nirodho grāhyo grāhako vety anto yena mārgeṇa tan nirudhyate /
[親]如是執有所治諸行,能治無為。乃至老死,及能滅彼諸對治道,所取能取各為一邊。
[基]餘十一支,能治、所治二取亦然。此中能治,皆是有為,說能取故。若無為,即非能取行。能治中言無為者,非業、煩惱之所為故。非無生故,名曰無為。即是對法說:道諦通有無為。此上第七即敘計訖。次束二義。

evaṃ grāhyagrāhakānto (Mvbh 71) dvidhā kṛṣṇa-śukla-pakṣabhedena
[親]此所、能治、所取、能取,即是黑品、白品差別。
[基]此十二支無明等所治,即是黑品。明等能治,即是白品十二緣起。以此所明,即餘處說黑白品。

tatparivarjanārthaṃ madhyamā pratipad vidyā cāvidyā cādvayam etad iti vistareṇa
[親]為離此執,說中道行。謂明與無明,無二、無二分,乃至廣說。
[基]明中無二,亦無二分。無明中,亦無二、無二分。無二者,無二體也。無二分者,不可離別為其二也。餘十一支,文義皆同。此故論說言:乃至廣說。彼經文次第廣解,即今大般若等皆廣有之。今論乃至。

vidyāvidyādīnāṃ grāhya-grāhakatvābhāvāt /
[親]明、無明等,所取、能取,皆非有故。
[基]以於明中,無二取故。何得有二及有二分?此即論家解經義也。文殊問經上卷亦有此解。自下第八辨二邊。

trividhaḥ saṃkleśaḥ / kleśasaṃkleśaḥ / karmasaṃkleśaḥ / janmasaṃkleśaś ca /
[親]雜染有三。謂煩惱雜染、業雜染、生雜染。
[基]將解二邊。先說依他、染淨二法。於中先染,後方說淨。此即敘列三染之名。自下一一廣解。

tatra kleśa-saṃkleśas trividhaḥ / dṛṣṭiḥ rāga-dveṣa-moha-nimittaṃ punar-bhava-praṇidhānaṃ ca /
[親]煩惱雜染復有三種。一、諸見。二、貪瞋癡相。三、後有願。
[基]1)別解三染。其中各二。先所治,後能治。此即所治。
2)諸見者,一切見、修道見。
3)貪、瞋、癡相者,三為根本,餘從此生。非是慢、疑及結、隨惑竝無有相,皆是相取。但舉此故,然色、聲等十種增相,非煩惱故,此不說之。
4)後有願者,即後有愛。然此愛者體,即貪、欲二法為體,希染己故。然今但取有愛為體,理亦無違。
5)前二,現在染污煩惱。第三染著未來煩惱。此後有愛,若三惡趣愛,聖定不起。善趣後愛,聖即起之。

yasya pratipakṣo jñānaśūnyatā jñānānimittaṃ jñānāpraṇihitaṃ ca /
[親]此能對治,謂空智、無相智、無願智。
[基]1)此舉三種煩惱能治。
2)空除諸見我我所見等,空能除故。
3)無相能除貪、瞋、癡相。
4)無願智能治後有諸願,不於三界願求故。
5)由加行時,別修空等,別治見等。至根本位,雖一剎那,總斷三種。
6)由義說故,說各別斷。
7)此之三種,或但名空等,通定、散,有、無漏智。或名空等三摩地,唯定心,通有、無漏。或但名三解脫門,唯無漏,但定心。此中,既不言三摩地等,故通定、散,及有、無漏,伏、斷二門。
8)然,中道行唯無漏、唯根本智。無間道、餘道、餘智,不能斷故。舊論言:解脫者。梵本無也。

karmasaṃkleśaḥ / śubhāśubhakarmābhisaṃskāraḥ yasya pratipakṣo jñānānabhisaṃskāraḥ /
[親]業雜染。謂所作善、惡業。此能對治,謂不作智。
[基]第二業染,所治、能治各為一種。雖通加行,及與根本,然正不生。唯無分別緣不作業。業不起故。

janmasaṃkleśaḥ / punarbhavajātiḥ jātasya cittacaittānāṃ pratikṣaṇotpādaḥ / punarbhavaprabandhaś ca 
[親]生雜染有三種。一、後有生。二、生已,心心所念念起。三、後有相續。
[基]第三生染。第一總望後有初生時位。第二初生已,剎那為論。第三合一期為論。前三別,後一總。故是三種不減不增。

yasya pratipakṣo jñānājātiḥ jñānānutpādo jñānāsvabhāvatā ca /
[親]此能對治,謂無生智、無起智、無自性智。
[基]三次第配如應當知。然正斷智,唯無分別,緣於真如。無生等法所治既別,故初能治,功能為論。說能治殊。若加行時,無妨亦伏。此則別顯三所能治。下總顯之。

etasya trividhasya saṃkleśasyāpagamo vyavadānaṃ /
[親]如是三種雜染除滅,說為清淨。
[基]所治總有三,能治亦爾。釋頌染淨,二種各三。此能治淨,即無漏智。若所依淨,即是真如。然上說能治,唯說真智。此下意說。能准知。

tatra jñānaśūnyatādibhiḥ / jñeyaśūnyatādayo dharmā
[親]空等智境,謂空等法
[基]將釋執淨為其一邊,先陳淨體。謂空智、無相智、無願智,及不作智,并無生等三智之境。即空等法。空等法者,即是真如,名空、名無願,乃至名無自性。以空為首等餘六種。

etena trividhena saṃkleśena yathāyogaṃ yāvan na śūnyatādayaḥ kriyante /
[親]三種雜染,隨其所應。非空等智,令作空等。
[基]1)三種雜染,隨其所應,得斷滅時。非由空等七智,令三雜染作其空等。
2)隨所應者,謂非空智令作空,非無相智令作無相,乃至非無自性智令作無自性。非各隨能治令各斷滅,作各別依。故言:隨其所應,非令作空等。
3)空等智者,等餘六智。
4)作空等者,等餘六種,謂作無相等。所以者何?彼執三染滅後,有空等。其以染滅,作空等故。今論故言:非彼令作。有何所以?非彼令作。

prakṛtyaiva śūnyatādayo dharmadhātoḥ prakṛtyasaṃkliṣṭatvāt
[親]由彼本性是空性等。法界本來性無染故。
[基]由彼三染,本性即是空性等法。彼性即是諸法界,法界本來性無染故。本性自空、自無相、乃至自無自性。非由空等智,令三雜染今日始成空、無相等。上來已敘雜染清淨,各有三訖。及敘法性真道理已。

tena yadi dharmadhātuḥ saṃkliśyate vā viśudhyate veti kalpayaty ayam antaḥ / prakṛty-asaṃkliṣṭasya saṃkleśa-viśuddhy-abhāvād
[親]若於法界,或執雜染,或執清淨,各為一邊。本性無染、非染淨故。
[基]此敘計也。法界本性都無雜染,即是本來自性淨義。若執先時,有染故染,後時有淨,清淨即新生故。染淨二執,各為一邊。

etasyāntasya parivarjanārthaṃ / madhyamā pratipat / yan na śūnyatayā dharmāñ chūnyāṃ karoti / api tu dharmā eva śūnyā ity evamādi /
[親]為離此執,說中道行。謂不由空能空於法。法性自空,乃至廣說。
[基]1)謂不由空者,不由空智也。
2)能空於法,能空諸見法也。
3)法性自空者,諸見雜染本性空也。即釋非由空智、空法之所以也。
4)此中意說,且如見空,不由空智能空於所見。令彼諸見,復作於空。以見法性本性空故。若由空智,令諸見斷,顯於見空,空本來有。即非先染,後依於空,此事可許故。如前執,今說為邊。
5)顯此理時,能治彼執,名中道行。
6)乃至廣說者,廣說無相乃至無自性智。能令後有相續生,作後有不相續,亦爾。上來已解初二頌訖。自下解頌後之二行。

aparaḥ saptavidho vikalpadvayāntas tad yathā bhāve 'pi vikalpo 'ntaḥ/
[親]復有七種分別二邊。何等為七?謂分別、有分別非有,各為一邊。
[基]1)解第三頌上二句,此亦寶積。與前同經,更不別顯。
2)何等為七?此別徵七。下一一答。
3)謂分別...為一邊。此敘二邊執。仍未顯有體是何法?有何所由,起彼身執?

abhāve 'pi pudgalo 'sti yasya vināśāya śūnyatā (Mvbh 72) nairātmyam api vā nāstīti kalpanāt /
[親]彼執實有補特伽羅,以為壞滅,立空性故。或於無我,分別為無。
[基]1)彼實有執補特伽羅,顯所執體。
2)以為壞滅下,顯執所由。彼何為執有數取趣?以佛世尊為壞滅此,立空性故。
3)此若體無,如龜毛等。為滅何法,而立滅依,真實空性?既有實空為依,滅此。故此所滅,體定非無。此則顯執有之所由。
4)或於無我,分別為無。此則顯執無之所以。若能滅空,定是實有。所滅我法,體非定無。若我體是無,無我應非有,所治無故,如兔角等。所治無故,能治亦無。我所治無,無我應爾。無我若有,我應不無。我既是無,無我非有。所治能治,有無定然。故執有無,理在於此。
5)立有量云:所治我有,有能治故,如三雜染。此三能治,說有如前。
6)立無量云:無我非有,無所治故,如兔角等。此我對無我,執有執無,不同於前增損邊見。

tad etasya vikalpadvayāntasya parivarjanārtham iyaṃ madhyamā pratipat / na khalu pudgalavināśāya śūnyatā api tu śūnyataiva śūnyā pūrvāntaśūnyatā / aparāntaśūnyatā ity evamādivistaraḥ /
[親]為離如是二邊分別,說中道行。謂不為滅補特伽羅,方立空性。然彼空性,本性自空。前際亦空,後際亦空,中際亦空,乃至廣說。
[基]遮所執非,空本自空,非為壞我,方始建立三際空故。由此即顯我定無,無我有,乃至廣說者。

śāmye 'pi vikalpo 'ntaḥ / śamane 'pi vikalpo 'nataḥ
[親]分別所寂,分別能寂,各為一邊。
[基]敘第二邊。

praheya-prahāṇa-kalpanayā śūnyatāyās trasanād
[親]執有所斷,及有能斷,怖畏空故。
[基]所斷為所寂,能斷為能寂,此顯所執體何所以起如是執,怖畏空故。恐所斷有斷,得能寂之空。以怖空故,執二寂也。

etasya vikalpa-dvayāntasya parivarjanārtham ākāśa-dṛṣṭāntaḥ /
[親]為離如是二邊分別,說虛空喻。
[基]經說空喻者,譬如有人怖畏此空,捨之走去,復有空來,彼皆愚癡。此亦如是,所寂、能寂,本來自空。何所懼畏?所斷捨去,得能寂空。

trāsye 'pi vikalpo 'ntas tataś ca trāsyād bhaye 'pi
[親]分別所怖,分別從彼所生可畏,各為一邊。
[基]敘第三邊。分別所怖為一,分別從彼所由、所生可畏之事為一,故成二邊。仍未顯體及其所由。

parikalpita-rūpādi-trasanāt (/)
[親]執有遍計所執色等,可生怖故。
[基]此中總顯分別所怖,所執色等,顯所怖體。可生怖故,顯執所由。謂定執有所執色等為惡趣因,當生惡趣。故所執色,實可生怖。若諸菩薩怖無實色,何所怖也。

duḥkha-bhīrutayā
[親]執有從彼所生苦法,可生畏故。
[基]此中總顯分別從彼所生可畏,所生苦法顯所畏體。可生畏故,顯執所由。謂執色等所生惡趣逼迫苦法,此逼迫法,可生畏故。若悟苦空,何可生畏?

etasya vikalpa-dvayāntasya parivarjanārthaṃ citra-kara-dṛṣṭāntaḥ /
[親]為離如是二邊分別,說畫師喻。
[基]畫師喻者,謂世有一無智畫師,畫作可畏藥叉鬼像。返怖彼能執持仗等,加害於己。此亦如是,自變為色,返怖彼能招生惡趣,而受苦逼迫。

pūrvako dṛṣṭāntaḥ śrāvakān ārabhyāyaṃ tu bodhisatvān /
[親]前虛空喻為聲聞說,今畫師喻為菩薩說。
[基]二寂空喻為聲聞者,以多著有,怖畏空故。此畫師喻為菩薩者,以多著空,怖畏有故。二寂本來空,何須怖空?色等有自作,何須怖有?

grāhye 'pi vikalpo 'ntaḥ grāhake 'pi
[親]分別所取,分別能取,各為一邊。
[基]敘第四邊。前八邊中,初十二支,染淨二取。此約一切二取,故執不同。

etasya vikalpadvayāntasya parivarjanārthaṃ māyākāra-dṛṣṭāntaḥ /
[親]為離如是二邊分別,說幻師喻。
[基]幻師喻者,謂有幻師。自幻作一可畏猛獸,生已遂喫己身。意欲令其除所能取,故先說喻。

vijñapti-mātra-jñāna-kṛtaṃ hy arthābhāvajñānaṃ / tac cārthābhāvajñānaṃ / tad eva vijñapti-mātra-jñānaṃ nivartayati /
[親]由唯識智,無境智生。由無境智生,復捨唯識智。
[基]由燸位中,作唯識觀,伏除所取。至於頂位,無境智生。得定伏除,唯識無境。由此無境智生,至下忍位,伏除能取。於中忍位,復捨唯識智。得定伏除,無能取故。

arthābhāve vijñapty-asaṃbhavād ity etad atra sādharmyaṃ /
[親]境既非有,識亦是無,要託所緣,識方生故。
[基]成前所由,唯除所取。所取可無,更無能取。豈無緣境,以所執境,定非有,所執、能緣,亦定非有。以境既無,識亦無故。非無依他,所緣能見。或此文解。增上忍位及世第一,二空雙印,得入真故。

[親]由斯所喻,與喻同法。
[基]1)結法同喻也。此唯智等,正是所喻。前幻師喻,正是能喻。所幻惡獸,如所執境。
2)此是幻師,能緣變故。惡獸生已,還喫己身。喻由無境,能取亦無。
3)所喻、能喻皆有二種。一者有法,謂幻事猛獸所取能取。二者是法,彼二上義,以義可同,故得為喻。體不相似,為喻不同,即因明宗,有法及法。以法為喻,非喻有法。

samyaktve 'pi vikalpo 'ntaḥ mithyātve 'pi
[親]分別正性、分別邪性,各為一邊。
[基]敘第五邊。仍未顯體及執所由。

bhūta-pratyavekṣāṃ samyaktvena kalpayato mithyātvena vā
[親]執如實觀,為正、為邪,二種性故。
[基]1)如實觀者,顯所執體。
2)二種性者,顯執所由。
3)謂決擇分名如實。觀為見道名實觀。
4)此為加行,如見道中,真實觀故,名如實觀。
5)或作唯識四諦觀等,故名如實,稱理知故。如者稱義。
6)以此觀等,伏除二取,順生見道,可名為正。
7)體是有漏,可斷法故,故可名邪。

etasyāntadvayasya parivarjanārthaṃ / kāṣṭhadvayāgnidṛṣṭāntaḥ /
[親]為離如是二邊分別,說兩木生火喻。
[基]此總據治。

yathākāṣṭha-dvayād (Mvbh 73) an-agni-lakṣaṇād agnir jāyate / jātaś ca tad eva kāṣṭha-dvayaṃ dahaty
[親]謂如兩木,雖無火相。由相鑽截,而能生火。火既生已,還燒兩木。
[基]此顯能喻,如兩木中,雖無火相。火相者,燸燒相也。或由相攢,或由相截。相截者,相鋸也。以相攢截故,木有火生。火既生已,還燒能生火之兩木。

evam asamyaktva-lakṣaṇāyā yathābhūta-pratyavekṣāyāḥ samyaktva-lakṣaṇam āryaṃ prajñendriyaṃ jāyate
[親]此如實觀亦復如是,雖無聖道正性之相,而能發生正性聖慧。
[基]1)如實觀為能生,初見道名所生。
2)所生即是正性聖慧。稱理知故,名為正性。聖者之慧名為聖慧。
3)或言:正性者是所證如。正性之慧名正性慧。恐濫有漏,復說聖言。
4)前言:兩木相攢截者,喻如實觀,所取能取二相伏除。
5)雖無火相,喻如實觀無正性相。能生於火,喻如實觀,能生見道。聖慧名火,燒煩惱薪。

jātaṃ ca tām eva bhūta-pratyavekṣāṃ vibhāvayatīty
[親]如是正性聖慧生已,復能除遣此如實觀。
[基]聖道既生,還能除斷前如實觀。前如二木,既生火已,還燒兩木,喻此聖道即得生已,還除如實觀。一一法喻皆應配之。

etad atra sādharmyaṃ
[親]由斯所喻,與喻同法。
[基]結法同喻,准前文釋,不同有法。雖合法喻,然未顯此四如實觀為正、為邪。

na cāsamyaktvalakṣaṇāpi bhūta-pratyavekṣā mithyātva-lakṣaṇā samyaktvānukūlyāt /
[親]然如實觀,雖無正性相。順正性故,亦無邪性相。
[基]顯如實觀非正非邪。即對法說:雖是有漏,然得建立為無漏性。即可雙言,非定有無漏。此中護法等二釋如常。

vyāpṛtāv api vikalpo 'ntaḥ /
[親]分別有用,分別無用,各為一邊。
[基]敘第六邊。

avyāpṛtāv api jñānasya buddhipūrvāṃ kriyāṃ niḥsāmarthyaṃ vā kalpayataḥ /
[親]彼執聖智要先分別,方能除染,或全無用。
[基]1)彼聖智者,顯所執體。要先以下,顯執所由。
2)無分別智,斷煩惱時,作無分別,一味行相,非無作用。
3)彼小乘宗或外道等,執智斷惑,非無分別。要先分別,方能斷惑。謂此是苦等,有此分別。勝作用故,即十六行等。若無如是分別,斷惑應無作用。如眼耳不能斷惑,無分別故。有分別,方能斷惑,名有用。無分別不能斷惑,名無用。

etasya vikalpadvayāntasya parivarjanārthaṃ / tailapradyotadṛṣṭāntaḥ /
[親]為離如是二邊分別,說初燈喻。
[基]經中初說此燈喻,彼名初燈喻。謂如一燈能破於闇,豈要分別方能破耶?既無分別,應無有用。用既非無,能破於闇。故知不由分別,方有作用。無分別法,亦有用故。

ajanmatve 'pi vikalpo 'ntaḥ samakālatve 'pi
[親]分別不起,分別時等,各為一邊。
[基]敘第七邊。

yadi pratipakṣasyānutpattiṃ vā kalpayati saṃkleśasyaiva vā dīrghakālatvam
[親]彼執能治,畢竟不起。或執與染,應等時長。
[基]彼執能治者,顯所執體。畢竟不起,以下顯執所由。謂彼執言:能治之智,無始未起。由此後時,應竟不起。起者生也,未曾起故。或若此智,由修習故,後時得起。煩惱無始,修習長時,猶如金剛,難可破壞。此智應如煩惱,時久加修習,方乃得生。若不長時,即應不起。若許起者,應等煩惱修習時長。等者同也,如世相似為義。

etasya vikalpadvayāntasya parivarjanārthaṃ dvitīyas tailapradyotadṛṣṭāntaḥ /
[親]為離如是二邊分別,說後燈喻。
[基]第二說故,名後燈喻。謂如有室,從無始來,積闇所致,未曾得明。有攢截火,燈明忽起。此所生燈,無始未起,今應不起。若許今起,應同於闇,攢截時久,方乃得生。燈既不然,智何故爾。由修習故,容許此生。豈為未生,便令不起。設許起故,便使時長。故知所執,各為一邊。未處中道。中邊道之言如第一卷解。

---

viśiṣṭā cāviśiṣṭā ca jñeyā daśasu bhūmiṣu // Mvk_5.27 //
vyavasthānan tato dhātuḥ sādhyasādhanadhāraṇā /
差別無差別 應知於十地 十波羅蜜多 增上等修集
avadhārapradhārā ca prativedhaḥ pratānatā // Mvk_5.28 //
pragamaḥ praśaṭhatvañ ca prakarṣālambanam matam /
所緣謂安界 所能立任持 印內持通達 增證運最勝

uktāntadvayaparivarjane pratipattiḥ /
[親]如是已說離二邊正行差別、無差別正行云何?
[基]解正行中,自下第五,雙解第五、第六正行。此結前生後。

[e. Viśisṭā cāviśiṣṭā ca pratipattiḥ]
viśiṣṭā cāviśiṣṭā ca pratipattiḥ / katamā /
viśiṣṭā cāviśiṣṭā ca jñeyā daśasu bhūmiṣu /
[親]頌曰:差別無差別 應知於十地 十波羅蜜多 增上等修集
[基]上一句顯所明名。下二句顯差別體。第四句增上修集名差別。等修集名無差別。至下當知。一修集言通增上等。

yasyāṃ bhūmau yā pāramitātiriktatarā sā tatra viśiṣṭā sarvāsu ca sarvatra samudāgacchatīty aviśiṣṭā /
[親]於十地中,十到彼岸。隨一增上,而修集者,應知說為差別正行。於一切地,皆等修集布施等十波羅蜜多。如是正行名無差別
[基]總釋大綱。如文配頌。十地經說。且初地中檀度增上,餘之九度隨力隨分,非不修習。瑜伽、顯揚、唯識所說亦同。即顯差別、無差別義。義相關帶,故一處明。

uktaṃ pratipattyānuttaryaṃ /
[親]六正行總義者,謂即如是品類最勝。
[基]解正行中,自下第三總結前也。舊論亦在釋論名下,方始結之,文亂錯也。然極難解。此結第一最勝正行。如是即初囀聲,如八例詞第一詞也。即十二種,體類非一,故言品類。品類體即最勝故言即如是。

此段梵文置於[Yānānuttaryapiṇḍārtha]之後
yena ca yathāprajñaptito dharmamahāyānamanaskriyā (V. 7ab)
[親]由此思惟如所施設大乘法等。
[基]結第二作意正行。由即第三囀聲,由此三慧,如布施等所有施設。大乘法等如八例詞等,第五詞也。

ity evamādinā / yathā yena prakāreṇāvikṣepa-pariṇatā ca śamatha-bhāvanayā aviparyāsa-pariṇatā ca vipaśyanā-bhāvanayā/
[親]由如是品無亂轉變,修奢摩他。及無倒轉變,修毘鉢舍那
[基]結第三隨法正行,即第一、第三囀聲合也。謂由是第三。如是是第一囀聲故。如是品類等者,即無亂、無倒。體名如是。體非一故,言品類。前此頌言:諸無倒等故。由此無亂,修止。由此無倒,修慧。散亂正障止,愚正障智。約偏增者為論,非不一一俱修。

yadarthaṃ ca madhyamayā pratipadā niryāṇārthaṃ /
[親]為如是義,修中道行,而求出離。
[基]結第四,離二邊正行,為即第五囀聲。為離如是異一邊等故,修中道行而求出離,為與故同。

yatra ca daśasu bhūmiṣu (V. 27b) / viśiṣṭā cāviśiṣṭā ca (V. 27a) /
[親]於十地中,修習差別、無差別行。
[基]結第五、第六差別無差別行,於即第七囀聲。所依第七,非緣第七,其意可知。上來六正行無上訖。

[3. Ālambanānuttarya]
ālambanānuttaryaṃ / katamat /
[親]如是已說正行無上,所緣無上其相云何?
[基]自下解第二所緣無上。初結前生後。第二舉頌下正解。第三應知此中下,釋所緣體同之及異。此即初也。

vyavasthānaṃ tathā dhātuḥ sādhyasādhanadhāraṇā // V.27
avadhārapradhārā ca prativedhaḥ pratānatā /(Mvbh 74)
pragamaḥ praśaṭhatvaṃ ca prakarṣālambanaṃ mataṃ // V.28
[親]頌曰:所緣謂安界 所能立任持 印內持通達 增證運最勝
[基]初二字標所明義名,餘列十二所緣名字。

ity etat / dvādaśavidham ālambanaṃ / yad uta dharmaprajñaptivyavasthānālambanaṃ dharmadhātvālambanaṃ sādhyālambanaṃ sādhanālambanaṃ / dhāraṇālambanaṃ avadhāraṇālambanaṃ / pradhāraṇālambanaṃ / prativedhālambanaṃ / pratānatālambanaṃ / pragamālambanaṃ / praśaṭhatvālambanaṃ prakarṣālambanaṃ ca /
[親]如是所緣有十二種。一、安立法施設所緣。二、法界所緣。三、所立所緣。四、能立所緣。五、任持所緣。六、印持所緣。七、內持所緣。八、通達所緣。九、增長所緣。十、分證所緣。十一、等運所緣。十二、最勝所緣。
[基]記配頌諸名,如理可解。於中或持業,或依士釋名,至下可悉,或隨所應。

tatra prathamaṃ ye pāramitādayo dharmā vyavasthāpyante /
[親]此中最初,謂所安立,到彼岸等差別法門。
[基]解安立法施設所緣,謂安立布施等教法。施設即所緣。

dvitīyan tathatā
[親]第二謂真如。
[基]亦持業釋名。

tṛtīyacaturthe te eva yathākramaṃ
[親]第三、第四,如次應知,即前二種。
[基]第三所立即安立。第四能立即法界。有何所以立所能立。

dharmadhātu-prativedhena pāramitādi-dharmādhigamāt /
[親]到彼岸等差別法門,要由通達法界成故。
[基]到彼岸等法門要證法界,方展轉流出十二分教故,教為所立,如為能立。或教成無漏,由通真如故。

pañcamaṃ śrutamaya-jñānālambanaṃ /
[親]第五謂聞所成慧境,任持文故。
[基]任持者謂聞慧,任持文教,令不妄故。雖亦緣義,少故不說。以聞為先,方緣義故。

ṣaṣṭhaṃ / cintāmayasyāvagamya dhāraṇāt /
[親]第六謂思所成慧境,印持義故。
[基]印持者謂思慧,印持於義,令決定故。雖亦緣教,少故不說。以義為先,方緣教故。問:此能緣文與聞何別?聞能緣義與思何異?答:聞以文先義後。思以文後義先,故成差別。

saptamaṃ bhāvanāmayasya pratyātmaṃ dhāraṇāt /
[親]第七謂修所成慧境,內別持故。
[基]別持者謂修慧,緣諦四理、三性等理,故名為內。於四諦境,各別證知,令不謬解,故名別持。聞、思、修三種,名任印、別持。任印、別持之所緣故,名任持等所緣。即依士釋。問:但言聞思修慧,其義已周。何須所成之言論?答:聞者耳識,思者思數,修者即定。三體非慧。因此三種所成之慧,名聞所成慧等。於理可然。但名聞慧等義便少故,恐聞等慧失。

aṣṭamaṃ prathamāyāṃ bhūmau darśanamārgasya /
[親]第八謂初地中,見道境。
[基]初通達故,持業、依士二釋無違。

navamaṃ bhāvanāmārgasya yāvat saptamyāṃ bhūmau /
[親]第九謂修道中,乃至七地境。
[基]始從初地乃至七地。修道所緣,大於見道,故名增廣道境。二種漸俱勝故。持業、依士二釋無過。

daśamaṃ tatraiva laukikalokottarasya mārgasya / prakāraśo dharmādhigamāt /
[親]第十謂即七地中,世、出世道品類差別,分分證境。
[基]分分為道,道之所緣,名分分證。依士釋名。或道分分故,境亦名分分。

ekādaśam aṣṭamyāṃ bhūmau
[親]第十一謂第八地境。
[基]從此以後,無有功用,任運緣如。今說初得,故唯此地。等即平等,運調、運轉。前心後心一類無別,名為等運。等運之境,名彼所緣。依士釋也。

dvādaśaṃ navamyādibhūmi-traye
[親]第十二謂第九、第十、如來地境。
[基]此之三地,得四辨。真灌頂果,明圓滿故,名最勝。持業、依士,二釋無違。此中初四,位通三劫。第五、第六,大位而論,在解脫分。第七修慧,大位而言,在決擇分。第八已去,如論辨位。然第五、六、七,非不通餘位。義說三慧,通三劫故。如前已說。

tad eva hi prathamadvayaṃ / tasyān tasyām avasthāyāṃ tattadālambanaṃ nāma labhate /
[親]應知此中,即初、第二。隨諸義位,得彼彼名。
[基]此即第三釋所緣同之與異。謂此但是安立法及法界二,隨所立能立之義,在聞慧等之位,得所立等名。非離二外,別有體性。以所緣體,唯是善,唯順無漏及無漏法。最勝所緣,名無上乘法故。除法及如,更無所有。此即第二,解所緣訖。
---

avaikalyāpratikṣepo 'vikṣepaś ca prapūraṇā // Mvk_5.29 //
samutpādo nirūḍhiś ca karmaṇyatvāpratiṣṭhitā /
nirāvaraṇatā tasyāpraśrabdhisamudāgamaḥ // Mvk_5.30 //
修證謂無闕 不毀動圓滿 起堅固調柔 不住無障息

uktam ālambanaṃ //
[4. Samudāgamānuttarya]
samudāgamaḥ katamaḥ /
[親]如是已說所緣無上,修證無上其相云何?
[基]自下第三,別解修證。修謂修習。證謂證得。因修而證,故名修證。於中有二。初結前問後。後依徵正釋。此即初也。

avaikalyāpratikṣepo 'vikṣepaś ca prapūraṇā /
samutpādo nirūḍhiś ca karmaṇyatvāpratiṣṭhitā /
nirāvaraṇatā tasyāprasrabdhisamudāgamaḥ // V.29
[親]頌曰:修證謂無闕 不毀動圓滿 起堅固調柔 不住無障息
[基]自下別解。頌初二字,顯所明名。餘列十種能。然此皆修之因,體非修證。此即於因。立名故。一、無闕。二、不毀。三、不動。一、不通二。四、圓滿。五、起。六、堅固。七、調柔。八、不住。九、無障。十、無息。一無通二處。

ity eṣa daśavidhaḥ samudāgamaḥ /
[親]如是修證,總有十種。
[基]釋初二字。

tatra pratyayāvaikalyaṃ / gotrasamudāgamaḥ / (Mvbh 75)
[親]一、種性修證,緣無闕故。
[基]緣者親近善士、聽聞正法、如理思惟、法隨法行。四親近行,緣無闕故。其本種姓,修而有證。此修能證,故名修證。皆以一緣,而釋一證。

mahāyānāpratikṣepo 'dhimuktisamudāgamaḥ /
[親]二、信解修證,不謗毀大乘故。
[基]由不毀謗大乘法故,乃能信解,而修有證,或證此信解。

hīnayānāvikṣepaś cittotpādasamudāgamaḥ /
[親]三、發心修證,非下劣乘,所擾動故。
[基]由非劣乘之所擾動,乃能發心,修而有證,或證此發心。

pāramitāparipūraṇā pratipattisamudāgamaḥ /
[親]四、正行修證,波羅蜜多得圓滿故。
[基]由到彼岸,得圓滿故。其正行乃修而有證。或證此正行。

āryamārgotpādo niyāmāvakrāntisamudāgamaḥ /
[親]五、入離生修證,起聖道故。
[基]由起聖道,修證此,入離生。離生義,等如婆沙上帙解。

kuśalamūlanirūḍhiḥ dīrghakālaparicayāt satvaparipākasamudāgamaḥ [/]
[親]六、成熟有情修證,堅固善根,長時集故。
[基]由堅固善根,長時集故。其修證此成熟有情。此善根難壞,名堅固善根。

citta-karmaṇyatvaṃ kṣetra-pariśuddhi-samudāgamaḥ /
[親]七、淨土修證,心調柔故。
[基]由心調柔,修證於淨土。無垢稱云:由心淨故,則佛土淨。

saṃsāra-nirvāṇāpratiṣṭhatā avinivartanīya-bhūmi-vyākaraṇa-lābha-samudāgamaḥ saṃsāra-nirvāṇābhyām avinivartanāt /
[親]八、得不退地受記修證。以不住著生死、涅槃,非此二種所退轉故。
[基]受記者,受佛記。不退者論自釋,不住生死及涅槃故,亦不為二種所退者。不同凡退入生死。不同小聖退入涅槃。以不退故,修證得不退。及證受記。記有二種,三劫受記,各有異故。

nirāvaraṇatā buddha-bhūmi-samudāgamaḥ /
[親]九、佛地修證,無二障故。

tadaprasrabdhir bodhi-saṃdarśana-samudāgamaḥ [//]
[親]十、示現菩提修證,無休息故。
[基]由利樂事,無休息故,修證得彼示現菩提。於此十中,第一性種姓。第二已去,名習種姓。第三入初劫。第四道諸位行。第五是見道。第六是修道至七地。第七是八地相,土自在故。第八是第九、第十地,近佛地故,無住涅槃得圓滿故。第八雖得初得土自在,從勝處說故。第九是法身、自受用身。第十是他受用及化身,以緣無闕等故。其種姓乃能修證。故未入初,未名修證。上來已明此品第二大段文訖。

[Yānānuttaryapiṇḍārtha](此段梵文置於回向頌之前)
ānuttaryasya piṇḍārthaḥ / samāsatas trividham ānuttaryaṃ 
[親]無上乘總義者,略有三種無上乘義。
[基]自下此品大文,第三總結上也。此即總結有三。

pratipattiḥ (/) pratipattyādhāraḥ pratipattiphalaṃ caiva / sā ca pratipattir yādṛśī paramā /
[親]謂正行無上故、正行持無上故、正行果無上故。
[基]1)正行有六,廣如前說。
2)正行即無上,持業辨名。二乘正行,不能過故。
3)正行持者,即十二所緣。所緣即無上,亦持業釋。或正行無上之所緣名所緣無上,即依士釋。所緣勝餘境,名所緣無上,名此正行持。正行是能緣,十二是此境。持境令不忘,名正行持。或由此方起正行。持正行故,名正行持。
4)正行之果,名正行果,亦依士釋。體無修證,修證即無上,名修證無上。所言果者,修前因,證後法,即名為果。非要圓滿佛位,方名為果。然舊論結文在釋論名後,非無雜亂。

ānuttaryaparicchedaḥ pañcamaḥ //(Mvbh 77)
// samāpto madhyāntavibhāgaḥ //
---

śāstraṃ madhyavibhāgaṃ hi gūḍhasārārthameva ca /
mahārthañcaiva sarvārthaṃ sarvānarthapraṇodanam // Mvk_5.31 //
此論辯中邊 深密堅實義 廣大一切義 除諸不吉祥
// iti yānānuttarya paricchedaḥ pañcamaḥ // samāptā madhyāntavibhāgakārikāḥ

[Śāstranāmavyākhyāna]
ity etac
[親]何故此論名辯中邊?
[基]自下一部,第三大文。是釋名願施分。此則徵訖。

chāstraṃ madhyavibhāgaṃ hi
[親]頌曰:此論辯中邊 深密堅實義 廣大一切義 除諸不吉祥
[基]然此所明離二邊之中。深密等五義,天親菩薩釋初句中,中邊二字為三復次。至下當知,二義字通四邊。

madhyamāpratipat-prakāśanāt  madhyānta-vibhāgam
[親]此論能辯中邊行故,名辯中邊。即是顯了處中二邊,能緣行義。
[基]辯謂顯了。即是雙辯處中及二邊,能緣行義。能緣行及行合,名能緣行。有行非能緣故。且如妄分別及障等是二邊行。翻此中行,名行不孤生,必緣於境。

apy etan madhyasyāntayoś ca prakāśanāt /
[親]又此能辯中邊境故,名辯中邊。即是顯了處中二邊所緣境義。
[基]雙辯邊中,二所緣義。遍計所執等,是邊所緣。圓成、依他等,中所緣故。行緣於境,合名為因,必有所得。所得既通善惡。惡果此論不明,唯明善果。由不說惡果,隱中果法,不為釋名。於論解中,實已明果。又中所得果,即第三釋。

ādy-aparavarjitasya madhyasya vā /
[親]或此正辯,離初後邊中道法故,名辯中邊。
[基]前之二解,雙辯中邊。今此第三,唯中無邊。正辯離邊之中,中道法故。兼辯於邊法之果,或兼辯邊因。如前二解。此即三釋頌中辯中邊三字。舊論上三義,在頌之前。翻家錯也。何謂離邊處中之法?

gūḍhasārārtham eva ca /tarkasyāgocaratvāt
[親]此論所辯是深密義,非諸尋思所行處故。
[基]此論所辯,貫通下四。非凡夫尋,非二乘思。非欲界、初定尋,及上地思、六識所尋、七八所思,故名深密。深者邃義。密者隱義,非淺智之所知也。

paravādibhir abhedyatvāc ca yathākramaṃ /
[親]是堅實義,能摧他辯,非彼伏故。
[基]猶如金剛能破非所破,故名堅實。由解此論能摧於他,非他所伏。

mahārthaṃ caiva /svaparādhikārāt /
[親]是廣大義,能辯利樂自他事故。
[基]自廣利他大樂,他廣樂自大利。或自他俱廣大利樂。或自顯為廣,勝他為大。利樂之義一如常解。

sarvārthaṃ / yānatrayādhikārāt /
[親]是一切義,普能決了三乘法故。
[基]大可含小諸義,具明決了三乘法,故名一切,所辯一切故。

sarvānarthapraṇodanaṃ // V.30(Mvbh 76) kleśa-jñeyāvaraṇa-prahāṇāvāhanāt /
[親]又能除滅諸不吉祥,永斷煩惱所知障故。
[基]釋頌第四句。二障能令生死流轉,不生智見,名不吉祥。若解此教,及悟此理。俱能除滅二障雙已,即能成佛。此上總釋論之題目。舊論更有同俱舍含末後二頌。今勘三本梵文並無,是譯家增置。

vyākhyām imām upanibadhya yad asti puṇyaṃ
puṇyodayāya mahato jagatas tad astu /
jñānodayāya ca yato 'bhyudayaṃ mahāntaṃ
bodhitrayaṃ ca na cirāj jagad aśnuvīta // iti //
[親]我辯此論諸功德 咸持普施群生類 令獲勝生增福慧 疾證廣大三菩提
[基]1)自下發願,回施眾生。
2)第一句,世親自顯釋頌功德,令法燈不斷,破癡闇不生,十力冥加,八部興敬,皆辯本頌所生德也。
3)第二句,正顯回施。咸者皆也。持者用也。普者等也。施者濟也。群生者眾生也。類非一也。謂釋本頌所有功德皆用平等濟諸眾生。
4)第三句,令得因報。菩薩六度有二種道。前三令得增上生道。後三令得決定勝道。於十地中,得十王位。於異生位得勝處生。前三度所得增上生道。精進、靜慮,令福定勝。般若一種,令慧定勝。後三度所得決定勝道。施諸眾生,令於因位,得此二果。
5)第四句,令得果報。疾者速也。證者契也。廣者廓也。大者深也。梵云菩提呾利尼。菩提者覺也。呾利尼者三也。即令三乘、不定性類,各隨意樂,得自乘果。能超世間外道等果皆云廣大。
6)下句謂三者,亦是梵音,乃云正覺。唯無上果。施眾生德,令於因中,獲二勝道。令於果位,得自乘果。
7)總四句意。初句,謂我造論功德。次句,正以回施眾生。下之二句,令生得果離凡成聖。
madhyāntavibhāgakārikābhāṣyaṃ samāptam //
// kṛtir ācāryabhadantavasubandhoḥ /