2017年11月22日 星期三

雜阿含883經

雜阿含883經
如是我聞:一時,佛住舍衛國祇樹給孤獨園。爾時、世尊告諸比丘:
1.有四種禪:有禪三昧善非正受善,有禪正受善非三昧善,有禪三昧善亦正受善,有禪非三昧善非正受善。
2.住
復次、四種禪:有禪住三昧善非住正受善,有禪住正受善非住三昧善,有禪住三昧善亦住正受善,有禪非住三昧善亦非住正受善。
3.起
復次、四種禪:有禪三昧起善非正受起善,有禪正受起善非三昧起善,有禪三昧起善亦正受起善,有禪非三昧起善亦非正受起善。
4.時
復次、四種禪:有禪三昧時善非正受時善,有禪正受時善非三昧時善,有禪三昧時善亦正受時善,有禪非三昧時善亦非正受時善。
5.處
復次、四種禪:有禪三昧處善非正受處善,有禪正受處善非三昧處善,有禪三昧處善亦正受處善,有禪非三昧處善亦非正受處善。
6.迎
復次、四種禪:有禪三昧迎善非正受迎善,有禪正受迎善非三昧迎善,有禪三昧迎善亦正受迎善,有禪非三昧迎善亦非正受迎善。
7.復次、四種禪:有禪三昧念善非正受念善,有禪正受念善非三昧念善,有禪三昧念善亦正受念善,有禪非三昧念善亦非正受念善。
8.念不念
復次、四種禪:有禪三昧念不念善非正受念不念善,有禪正受念不念善非三昧念不念善,有禪三昧念不念善亦正受念不念善,有禪非三昧念不念善亦非正受念不念善。
9.來
復次、四種禪:有禪三昧來善非正受來善,有禪正受來善非三昧來善,有禪三昧來善亦正受來善,有禪非三昧來善亦非正受來善。
10.惡
復次、四種禪:有禪三昧惡善非正受惡善,有禪正受惡善非三昧惡善,有禪三昧惡善亦正受惡善,有禪非三昧惡善亦非正受惡善。
11.方便
復次、四種禪:有禪三昧方便善非正受方便善,有禪正受方便善非三味方便善,有禪三昧方便善亦正受方便善,有禪非三昧方便善亦非正受方便善。
12.止
復次、四種禪:有禪三昧止善非正受止善,有禪正受止善非三昧止善,有禪三昧止善亦正受止善,有禪非三昧止善亦非正受止善。
13.舉
復次、四種禪:有禪三昧舉善非正受舉善,有禪正受舉善非三昧舉善,有禪三昧舉善亦正受舉善,有禪非三昧舉善亦非正受舉善。
14.捨
復次、四種禪:有禪三昧捨善非正受捨善,有禪正受捨善非三昧捨善,有禪三昧捨善亦正受捨善,有禪非三昧捨善亦非正受捨善」。佛說此經已,諸比丘聞佛所說,歡喜奉行。
---
I.瑜伽師地論卷13
1.等持等至善巧等
復次,如世尊言:修靜慮者,或有等持善巧非等至善巧。廣說如經嗢柁南頌。云何等持善巧?謂於空等三三摩地得善巧故。云何非等至善巧?謂於勝處、遍處、滅盡等至不善巧故。
 (4.2.3.0) yad uktaṃ bhagavatā : asti dhyāyī samādhikuśalo na samāpattikuśala iti vistareṇa sūtroddānagāthā| (4.2.3.1.1) kathaṃ samādhikuśalo bhavati? śūnyatādisamādhi[tra]ye kuśalatvāt| kathaṃ na samāpattikuśalaḥ? abhibhvāyatanakṛtsnāyatananirodhasamāpattyakuśalatvāt|
[解]復次,如世尊所說:修靜慮者,或是有等持的善巧,而沒有等至的善巧。廣說如經上所說的攝頌。什麼是等持善巧呢?因為對於空、無願、無相此三個三摩地已得善巧智慧的緣故。什麼是非等至善巧呢?因為對於八勝處、十遍處、滅盡等至,不得善巧智慧的緣故。

1)云何等至善巧非等持善巧?謂於十種遍處等至及無想等至,若入若出俱得善巧,非於三三摩地。云何俱善巧?謂於彼二俱善巧故。云何俱不善巧?謂於彼二俱不善巧故。如是於先所說等持、等至中,隨其所應,當善建立。
kathaṃ samāpattikuśalo bhavati na samādhikuśalaḥ? daśānāṃ kṛtsnāyatanasamāpattīnāṃ kuśalo bhavati samāpattaye vyutthānāya vāsaṃjñāsamāpatteś ca, na tu trayāṇāṃ samādhīnām| ubhayoḥ kuśalatvād ubhayakuśalaḥ,  nobhayoḥ kuśalatvān nobhayakuśalaḥ| evam etā yathoktāḥ samādhi samāpattayaḥ, yatra yo yujyate, tatha(?) yojayitavyāḥ| (p210)
[解]什麼是等至善巧非等持善巧呢?對於十種遍處等至,及無想等至,或者入,或者出,都已得善巧,而對於空、無願、無相此三個三摩地還沒有得到善巧。什麼是俱善巧呢?因為對於那二種,等持也善巧,等至也善巧的緣故。什麼是俱不善巧呢?因為對於那二種,等持也不善巧,等至也不善巧的緣故。這樣子在先前所說等持、等至中,隨順其已成就、未成就而對應,來建立此四句分別。
《披尋記》四四三頁:如是於先所說等持等至等者:先總標中,等持、等至說有多種,今指彼文,隨其所應當作善巧不善巧四句分別。於前文中,唯說空等三三摩地名為等持,及與勝處遍處滅盡名為等至,當知且舉少分為論,故於此中例於一切,故說如是理應有故。

2)又說等持善巧非等至善巧者,謂於等持名、句、文身,善知差別,非於能入等至諸行、狀、相差別。
(4.2.3.1.2) punar āha: samādhikuśalo bhavati|  samādhiṃ nāmapadavyañjanaśo jānīte, no tu tāny ākāraliṅganimittāni tasyāḥ samāpatteḥ, yaiḥ samāpadanaṃ  bhavati|
[解]又所說的等持善巧非等至善巧,對於空、無願、無相此三種等持的名、句、文身,善知差別,然而對於如何才能進入等至的諸行、狀、相的差別,不能善知。

3)云何等至善巧非等持善巧?謂如有一,善知能入隨一等至諸行、狀、相,亦能現入,而不善知此三摩地名、句、文身差別之相,亦不能知我已得入如是如是等持差別。
kathaṃ samāpattikuśalo bhavati na samādhikuśalaḥ? yathāpīhaikatya ekatyasya samādher ākāraliṅganimittāni jānīte, yaiḥ samāpadyate, tathā samāpannaś  ca taṃ samādhiṃ nāmapadavyañjanaśo na jānīte: "imaṃ cemaṃ cāhaṃ samādhiṃ samāpannaḥ" iti|
[解]什麼是等至善巧非等持善巧呢?譬如有一類人,對於如何才能進入八勝處等至、十遍處等至、滅盡定的等至中的任何一個等至的諸行、狀、相,能善知,也能在現前進入。但是不能善知此空、無相、無願三摩地的名、句、文身差別的相貌,也不能知道我已得、已入空、無相、無願三摩地的差別。

有諸菩薩,雖能得入若百、若千諸三摩地,而不了知彼三摩地名句文身,亦不能知我已得入如是如是等持差別。乃至未從諸佛所聞,及於已得第一究竟諸菩薩所而得聽聞,或自證得第一究竟。
santi ca tāni samādhiśatāni sahasrāṇi ca, yāni bodhisattvaḥ  samāpadyate, na ca teṣāṃ nāmapadavyañjanakāyāṅ jānīte: "imaṃ cemaṃ cāhaṃ samādhiṃ samāpannaḥ" iti, yāvan na buddhāt paramapāramiprāpte[bh]yo  vā bodhisattvebhyaḥ śṛṇoti svayaṃ vā pāramiprāpto(?) bhavati|
[解]有一類諸菩薩,雖然能得入若百、若千,種種的三摩地,然而不能了知彼所入三摩地的名、句、文身,也不能知我已得入如是如是等持差別。沒有從諸佛那邊聽聞,也沒有從已得第一究竟諸菩薩的地方聽聞,或是自己尚未證得第一究竟。
《披尋記》四四三頁:已得第一究竟諸菩薩所者:菩薩十二住中最上成滿菩薩住,應知名到究竟地,由是此說第一究竟。就是第十法雲地。

2.云何為住?謂善取能入諸三摩地諸行狀相,善取彼故,隨其所欲,能住於定,於三摩地,無復退失。如是若住於定,若不退失,二俱名住。
(4.2.3.2) sthitiḥ katamā? yair ākāraliṅganimittaiḥ samāpadyate, tāni sūdgṛhītāni bhavanti| teṣāṃ sūdgṛhītatvād yāvad ākāṅkṣati tāvat samāpannas tiṣṭhati, na ca tasmāt samādheḥ parihīyate| iti yaḥ samāpannasya vihāraḥ, ya cāparihāṇiḥ, iyaṃ  dvividhā sthitiḥ|
[解]什麼是住呢?對於如何才能進入諸三摩地的諸行、狀、相,能善取得,因為能善取彼諸行、狀、相的緣故,隨順其所想要的定,能夠安住於這樣的定中,對於三摩地,不會再退失。這樣子若是安住於定中,若是不從定退失,二種都名為住。

3.云何為出?謂如有一,於能入定諸行狀相不復思惟,於不定地分別體相所攝、定地不同類法作意思惟,出三摩地;或隨所作因故,或定所作因故,或期所作因故,而出於定。
(4.2.3.3.1) vyutthānaṃ katamat? yathāpīhaikatyo yair ākāraliṅganimittaiḥ samāpadyate, tāny amanasikṛtyāsamāhitabhūmikaṃ vikalpaśarīrāsaṃgṛhītaṃ samāhitabhūmivisabhāgaṃ dharmaṃ manasikaroti| (p211)(4.2.3.3.2.1) sa tasmāt samādher vyuttiṣṭhata itikaraṇīyahetor vāvaśyakaraṇīyahetor vābhyupagamakaraṇīyahetor vā|
[解]什麼是出呢?譬如有一類人,對於能夠進入定的諸行、狀、相,不再思惟;對於不定地,是屬於分別體相,與定地不同類別的法,作意、思惟,從三摩地出來。為什麼能出定?或是因為隨所作因的緣故,或是定所作因的緣故,或是期所作因的緣故,而出於定。
《披尋記》四四三頁:於不定地分別體相所攝等者:如五識身自性不定,名非定地,是名定地不同類法。然此唯說意識所緣,由是說言分別體相所攝。如有一類聞聲出定者,於爾所時彼三摩地相間相雜作意而轉,是故出定。如抉擇分說。(陵本六十三卷九頁)當知彼相此類所攝。
[解]於不定地分別體相所攝等者:譬如眼識、耳識、鼻識、舌識、身識,這五識的自性是不定的,名為非定地,是名定地不同類法。然而這裡只說意識的所緣,因此說為屬於能分別的體相。譬如有一類聞聲出定者,如目犍連尊者入無所有處定,聽見聲音,出定。因為一剎那間就出定,一剎那間就入定,在那個時候,彼三摩地與散亂作意相間,相雜,而轉起,因此出定。如抉擇分所說。當知彼相此類所攝。

隨所作者,謂修治衣、缽等諸所作業。定所作者,謂飲食、便利、承事師長等諸所作業。期所作者,謂如有一,先立期契,或許為他當有所作,或復為欲轉入餘定。由此因緣,出三摩地。
tatretikaraṇīyaṃ tadyathā cīvarapātrapariṣkārakarma| tatrāvaśyakaraṇīyam uccāraprasrāvapiṇḍapātādicaryā gurūpasthānaṃ ca| tatrābhyupagamakaraṇiyaṃ yathāpi kasyacit pratijñātaṃ bhavati| sa parasmā(?) abhyupagamena kvacid vyāpriyate| (4.2.3.3.2.2) samāpattyantaraṃ vā punaḥ samāpattukāmo bhavati, tato vyuttiṣṭhate|
[解]什麼是隨所作呢?就是修理、整治衣缽等,各式各樣的事情。什麼是定所作呢?就是飲食、大小便利,承事師長等,種種所應該作的事情。什麼是期所作呢?譬如有一類人,入定之前,事先建立約定的時期出定。或許是為他人作一些事,或是為了想要轉到其餘的定,所以出定。由此三種因緣,從三摩地出來。

3.1)何等為行?謂如所緣作種種行而入於定,謂麤行、靜行,病行、癰行、箭行、無常行等。若於彼彼三摩地中所有諸行。
(4.2.3.4.1) tatra katama ākārāḥ? yathālambanam ākārayan samāpadyata audārikaśāntarogagaṇḍaśalyānityādyākārā iti tatra tatra(?) samādhau ya ākārāḥ|
[解]什麼是行呢?有二種,第一種是對所緣要作種種觀察的內心活動,由這樣的內心活動,才能夠入定。譬如哪些?觀察欲界是麤劣、污穢、苦惱。觀察初禪是寂靜、微妙、安樂。觀察五蘊如病行、癰行、箭行、無常行等。第二種是在各種定中,所有觀察的內心活動。
《披尋記》四四四頁:何等為行等者:此中麤行、靜行世間離欲道攝。病行、癰行、乃至無常行等,出世離欲道攝。此中等言,等取苦、空、無我,或復苦、集、滅、道,或復真如、法性、實際。如三三摩地有空、無願、無相行轉,如是所餘一切三摩地亦有各別行轉,是故彼彼三摩地中所有諸行。

3.2)何等為狀?謂於諸定臨欲入時,便有此定相狀先起。由此狀故,彼自了知:我於如是如是相定,不久當入,或復正入。彼教授師由此狀故,亦了知彼不久當入如是如是相定。
(4.2.3.4.2) liṅgāni katamāni? yadāsannasamāpanno(?) bhavati samāpatteḥ, tadā  tasya samāpattiliṅgāny utpadyante, yair asau jānāti: "na cirād aham evaṃr[u]paṃ caivaṃrūpāṃ ca samāpattiṃ samāpatsye vā samāpadye vā" iti| yo'py asyācāryo bhavati, so'pi tair jānāti: "na cirād ayam evaṃrūpāṃ caivaṃrūpāṃ ca samāpattiṃ samāpatsyate" iti| (p212)
[解]什麼是狀呢?對於種種的定,接近於入定的時候,便有這種定的相狀會先顯現起來。由於這個相狀的緣故,彼行者自己能了知:我對於這樣相貌的定,不久就會進入,或是正在進入。彼教授禪修的師長,由於這個相狀的緣故,也能了知彼行者不久將會進入這樣相貌的定。

3.3)何等為相?謂二種相:一、所緣相,二、因緣相。所緣相者:謂分別體,由緣此故,能入諸定。因緣相者:謂定資糧,由此因緣,能入諸定。謂隨順定教誡教授,積集諸定所行資糧,修俱行欲,厭患有心。於亂、不亂審諦了知,及不為他之所逼惱。或人所作,或非人所作,或音聲所作,或功用所作。
(4.2.3.4.3.1) nimittāni katamāni? dve nimitte: ālambananimittaṃ nidānanimittaṃ ca| (4.2.3.4.3.2.1) tatrālambananimittaṃ vikalpaśarīram, yenālambanena samāpadyate| (4.2.3.4.3.2.2) nidānanimittaṃ yena samādhisaṃbhāreṇa samāpadyate, tadyathānulomika upadeśaḥ, samādhisaṃbhāropacayaḥ, bhāvanāsahagataś chandaḥ, saṃvignacittatā, vikṣepāvikṣepaparijñāvadhānam, parataś cāsaṃghaṭṭo manuṣyād vāmanuṣyād vā śabdakṛto vā vyāpārakṛto vā|
[解]什麼是相呢?有二種相,一、所緣相,二、因緣相。所緣相是什麼呢?修定的時候,所觀察的相貌,是依分別心為體性。心中所現的影相,就是由心分別而現起的。由於所緣相貌的緣故,才能入定。因緣相是什麼呢?定的資糧,由此資糧的因緣,才能入定。什麼是定的資糧呢?隨順趣向於定的教誡和教授,積集諸定所行的資糧,修行的同時還有強烈的希望,有歡喜心。對於惑業苦的三有,心生厭患。對於令心亂與不亂的境界,審慎真實的了解。哪些令心亂呢?色、聲、香、味、觸,貪、瞋、癡,男、女,這十種相出現的時候,心亂。五蓋的境界出現的時候,心裏也是亂。哪些令心不亂呢?觀察這是病行,這是癰行,這是箭行,是無常行,是空的,是無我的,心裏寂靜、不亂。及不為他之所逼惱。有哪些呢?或是怨敵、盜賊等人所作的逼惱,或是師子、虎、豹、狼諸恐怖事等非人所作的逼惱,或是白天吵鬧,夜晚多種音聲所作的逼惱,或是支持生命所需的衣食住行,不容易得到,尋求衣服等甚為艱難,乞食難得所作的逼惱。
《披尋記》四四五頁:修俱行欲厭惡有心者:修俱行欲,謂取欣樂相。厭患有心,謂取厭離相。義如聲聞地說。(陵本三十二卷一頁)
或人所作等者:此釋他所逼惱諸差別相。謂所居處,若有怨敵、盜賊、師子、虎、豹、狼、諸恐怖事,是名或人所作、非人所作之所逼惱。又彼處所,晝時憒鬧,夜多音聲,是名音聲所作之所逼惱。又彼處所,隨順身命眾具不易可得,求衣服等甚為艱難,飲食支持有所匱乏,是名功用所作之所逼惱。

4.云何調善?謂若三摩地猶為有行之所拘執,如水被持;或為法性之所拘執,不靜不妙,非安隱道,亦非證得心一趣性,此三摩地不名調善,不隨所樂安隱而住。與此相違,名為調善。
(4.2.3.5.1) kalyatā katamā? saced asya samādhiḥ saṃskārābhinigṛhīto bhavati vārivad dhṛto na(?) dharmatābhinigṛhīto na śānto na praṇīto na pratiprasrabdhalabdhamārgo na cetasa ekotībhāvādhigataḥ, nāsya samādhiḥ kaīyo bhavati yathāsukhavihārāya| viparyayāt kalyo bhavati|
[解]什麼是調善呢?若是修禪定的時候,還要特別的努力來控制自己,就像流動的水裝在瓶子裏面才能控制住,這樣不能算是調善。或是被世間上的事情所拘執,內心煩惱不能寂靜,愛著自己的成就不是妙事。或是修道的時候,感覺不安隱、不隱固,容易失掉所得,這也不能叫做調善。或是沒能達到二禪以上。上面這樣的三摩地,不算是調善。不能隨著你所歡喜的,安隱而住,這就叫做不調善。與前面所說的這些互相違背,名為調善。
《披尋記》四四五頁:不靜不斷等者:所治煩惱未永寂靜是名不靜。自地煩惱愛味相應,是名不妙。所得之道有退轉故,是名非安隱道。未得無尋無伺地故,是名亦非證得心一境性。
cf.雜阿含1246經
比丘於諸三昧有行所持,猶如池水周匝岸持,為法所持,不得寂靜、勝妙,不得息樂,盡諸有漏。

4.1)云何猶為有行拘執?謂由誓願俱行思故,制伏外緣,持心於定。又於作意,要由功用方能運轉,不令內心於外流散。故作是說:如水被持。
 (4.2.3.5.2) kathaṃ saṃskārābhinigṛhīto bhavati? praṇidhānasahagatayā cetanayā bahirdhā cittaṃ nigṛhya tasmin samādhau samavadadhāti; sa cāsya manaskāras  tathābhūtasya sābhogavāhano bhavati| yathā bahirdhā prasaraṃ na dadati,  evaṃ vārivad dhṛto bhavati|
[解]什麼是還為有行所控制呢?由於內心的誓願與努力地修行的緣故,才有力量制伏外邊礙障的因緣,把持住心,令其安定。又對於作意,要經由努力,止觀方能運轉,不讓內心向外流動、散亂。因此說:就像水被障礙住,不能向外流出去。
《披尋記》四四五頁:謂由誓願俱行思故等者:此中誓願,謂欲令心離諂,離詐,調柔正直,由是其心不為外境之所纏擾。如聲聞地說。(陵本三十卷七頁)思與俱行,名俱行思。
又於作意要由功用方能運轉等者:前作意中說有四十作意,當知此為力勵運轉作意所攝。謂修始業未得作意者所有作意故。(陵本十一卷十七頁)

4.2)云何法性之所拘執?謂觀下地為麤法性,觀於上地為靜法性。寂靜、微妙,得安隱道,及能證得心一趣性,如五聖智三摩地中,已略解釋。
kathaṃ dharmatābhinigṛhīto bhavati? adhastād  audārikadharmatā dṛṣṭā bhavati, upariṣṭāc chāntadharmatā| śāntaḥ praṇītaḥ prati- (p213) prasrabdhalabdhamārgaś ce[ta]sa ekotibhāvādhigato yathāryaḥ pañcajñānikaḥ  samādhiḥ|
[解]什麼是為法性所控制呢?修定的時候,內心思惟欲界是麤劣的性質,觀察色界初禪是寂靜、微妙的性質。這樣作觀的時候,能調伏欲,令欲得寂靜,能離欲。因為需要常觀麤法性、靜法性,才能入定。所以為此觀上厭下所約束。初禪、二禪、三禪、四禪是寂靜的,是微妙的。能成就安隱的聖道。及能證得令心安住在一個境界。這些如同在五聖智三摩地中,已經解釋過。

5.云何所行?謂三摩地所行境界。由所得定過此已上不能知故。如初靜慮不能觀見第二靜慮,如是根度、數取趣度,亦不能知。
(4.2.3.6) gocaraḥ katamaḥ? yaḥ samādher viṣayaḥ, yasmāt pareṇa samāpanno  na jānīte, tadyathā pratha[ma]dhyānasamāpanno dvitīyaṃ dhyānaṃ na paśyati| evam indriyapudgalātikrāntam api na jānīte|
[解]什麼是所行呢?就是三摩地所活動的境界。為什麼?因為超過你所得到的定以上的境界,你不能知道的緣故。譬如說,成就初靜慮的人,不能觀見第二靜慮的事情。同樣的,根性的限度、範圍,人的限度、範圍,各有差別,也不能知道,所以不能以下劣的程度去了解上勝的境界。

6.云何引發?謂能略攝廣文句義,及能成辦諸勝功德。
(4.2.3.7) abhinirhāraḥ katamaḥ? viśālapadavyañjanārthābhisaṅkṣepo vaiśeṣikaguṇābhiniṣpādanaṃ ca|
[解]什麼是引發呢?就是能從少略的文句,引發出許文句的意義,且能成辦種種殊勝的功德,譬如說是無諍三昧,願智三昧,乃至四無礙解,乃至到十力,四無所畏,十八不共,乃至到佛的功德。

7.云何等愛?謂慚愧、愛、敬信、正思惟、正念、正知、根護、戒護,及無悔等,樂為最後,由隨樂故,心便得定。與此相違,名不等愛。
(4.2.3.8.1) samādhisāṃpreyaṃ katamat? tadyathā hryapatrāpyaṃ premagauravaṃ śraddhā yoniśomanaskāraḥ smṛtisaṃprajanyaṃ indriyasaṃvaraḥ śilasaṃvaro'viprati[sa]rādayaś ca yāvat sukhaparyavasānāḥ; yathā(?) sukhitasya  cittaṃ samādhīyate| (p214) (4.2.3.8.2) viparyayād asāṃpreyaṃ veditavyam|
[解]什麼是平等的愛護呢?就是慚愧、對善法的愛、對三寶有敬信,以合道理的方式思惟、明記不忘、了知現前心念是對或錯、守護六根、守護所受的戒,及沒有犯戒的緣故,沒有後悔等等,以樂為最後。因為內心常常隨順安樂的緣故,心就容易得定。對於這些法,都能愛護,就容易得禪定。與此相違,名為不等愛,不易得定。

8.云何等愛亦不等愛?謂如有一,於慚愧等少分成就,少不成就,謂具慚愧而無愛敬,乃至廣說。
(4.2.3.8.3) sāṃpreyāsāṃpreyaṃ yathāpi tad eṣāṃ hryapatrāpyādīnāaṃ kenacit samanvāgato bhavati kenacid asamanvāgataḥ: hrīmān bhavaty apatrāpī, no tu  premagauraveṇa yukta iti vistaraḥ|
[解]什麼是等愛亦不等愛呢?譬如有一類人,對慚愧等這些法,少部分成就,少部分不成就,就是具足慚愧,但沒有愛敬,乃至廣說。

9.云何為增?謂所得定,轉復增長。
(4.2.3.9.1) āyaḥ katamaḥ? pratilabdhasya samādher vṛddhiḥ|
[解]什麼是增長呢?修習所得到的定,繼續令其增長,譬如由欲界定到未到地定,由未到地定又到了初禪,由初禪到二禪,三禪,就是繼續增長。

10.云何為減?謂所得定,還復退失。
(4.2.3.9.2) apāyaḥ katamaḥ? yā samādher hāniḥ|
[解]什麼是減退呢?修習所得到的定,又令其退失,譬如由初禪退失,心也不寂靜,得到輕安樂,也沒有了。

11.云何方便?謂趣彼二道。又止、舉、捨,當知如前止等相中,已具分別。
(4.2.3.9.3) upāyaḥ katamaḥ? yas tadubhayagāmī mārgaḥ| (4.2.3.10) śamathaḥ pragraha upekṣa yathā śamathādinimitteṣūktās tathaiva veditavyāḥ|
[解]什麼是修禪定的方便呢?趣彼禪定有止觀這二個方法。又止、舉、捨,當知如前止等相中已具分別。

II.瑜伽師地論卷11
1)云何止相?謂所思惟無分別影像之相。
(3.2.2.2.22) śamathanimittaṃ katamat? nirvikalpaṃ pratibimbaṃ manasikurvato yan nimittam|
[解]什麼是止的相貌呢?心裏面所現出來的所緣境就叫作影相,心安住在所緣境的影相,不分別,就叫作無分別影相。思惟、憶念此無分別影相就是止相。

2)云何舉相?謂策心所取隨一淨妙,或光明相相。
(3.2.2.2.23) pragrahanimittaṃ katamat? anyatamānyatamena prasadanīyenālokanimittena vā cittaṃ pragṛhṇato yan nimittam|
[解]什麼是舉的相貌呢?警策自己的心,觀察隨順六念法中的任何一種清淨微妙的境界,或者是光明相。

3)云何觀相?謂聞、思、修慧所思惟諸法相。
(3.2.2.2.24) vipaśyanānimittaṃ katamat? śrutamayyā cintāmayyā bhāvanāmayyā ca prajñayā dharmān manasikurvato yan nimittam|
[解]什麼是觀的相貌呢?由聽聞而得到的智慧去觀察一切法,名為觀。思惟一切法的真實相,也叫作觀。定中思惟諸法相也叫作觀。

4)云何捨相?謂已得平等心,於諸善品增上捨相。
(3.2.2.2.25) upekṣānimittaṃ katamat? samaprāptaṃ cittaṃ kuśalapakṣe'dhyupekṣamāṇasya yan nimittam|
[解]什麼是捨的相貌呢?內心不惛沈、不掉舉、不散亂,這時候心是平等的。心己經得到平等之後,對於守護根門等諸善品,能令心增勝上進到平等,繼續保持這些善品。
《披尋記》三九七頁:云何捨相等者:謂於所緣不發所有太過精進,是名已得平等心。復由所緣令心上捨,是名於諸善品增上捨相。此如〈聲聞地〉釋(陵本三十一卷九頁)。或復遠離惛沈掉舉,名已得平等心。最極寂靜,名增上捨。

5)云何入定相?謂由因緣、所緣、應修習相故入三摩地,或復已得而現在前。
(3.2.2.2.26) samādhinimittaṃ katamat? yair nidānālambananiṣevanīyair nimittaiḥ samādhiṃ samāpadyate pratilabdhaṃ vā saṃmukhīkaroti|(p171)
[解]什麼是入定的相貌呢?由守護根門等因緣相,所緣相,應修習對治沈、掉、亂、著。因為具足這三相,所以能入定。或是已經得到定,能令定現前。

6)云何住定相?謂即於彼諸相,善巧而取,由善取故,隨其所欲,於定安住。又於此定得不退法。
(3.2.2.2.27) samādhisthitinimittaṃ katamat? yā teṣām eva nimittānāṃ sūdgṛhītatā; sūdgṛhītatvād yāvad ākāṅkṣati tāvat samāpannas tiṣṭhati; ye ca tasya samādher aparihāṇīyā dharmaḥ|
[解]什麼是住定的相貌呢?對於止相、舉相、觀相、捨相等諸相,能夠善巧地成就。因為善取其相的緣故,隨心之所欲,能夠在定中安住不動。又對於這個定,得到不退、不失掉。

7)云何出定相?謂分別體所不攝,不定地相。
(3.2.2.2.28) samādhivyutthānanimittaṃ katamat? yad asamāhitabhūmikaṃ vikalpaśarīrāsaṃgṛhītam|
[解]什麼是出定的相貌呢?能分別的心體是定所不攝,就是散亂,散亂是不定的相貌,所以就從定出來。

8)云何增相?謂輕安定,倍增廣大所思惟相。
(3.2.2.2.29) āyanimittaṃ katamat? pratilabdhasya samādher bhūyobhāvavṛddhivipulatāṃ manasikurvato yan nimittam|
[解]什麼是增的相貌呢?輕安樂與定,加倍的增長廣大,而輕安樂是所思惟的相貌。

9)云何減相?謂輕安定,退減陜小所思惟相。
(3.2.2.2.30) apāyanimittaṃ katamat? pratilabdhasya samādher hānim apacayaṃ tanutvaṃ manasikurvato yan nimittam|
[解]什麼是減的相貌呢?若是懈怠,輕安和定就逐漸的退減、狹小,乃至到完全沒有。

10)云何方便相?謂二道相,或趣倍增廣大,或趣退減陜小故。
(3.2.2.2.31) upāyanimittaṃ katamat? yo mārgo dvayor api: bhūyobhāvavṛddhivipulatāgamanāya hānigamanāya
vā|
[解]什麼是方便的相貌呢?止、觀這二道相,或者止觀趣向加倍地增長廣大。或者止觀趣向退減。

11)云何引發相?謂能引發略諸廣博文句義道,若無諍、無礙、妙願智等,若依三摩地諸餘力、無畏等最勝功德,及能通達甚深句義,微妙智慧,如是等相。
(3.2.2.2.32) abhinirhāranimittaṃ katamat? viśālapadavyañjanam artham abhisaṃkṣipataḥ, abhijñāṃ vābhinirharato 'raṇāpratisaṃvitpraṇidhijñānāni vānyaṃ vā samādhisaṃniśrayeṇa vaiśeṣikaṃ guṇaṃ balavaiśāradyādīni vā, gambhīraṃ vārthapadaṃ prajñayā pratividhyato yan nimittam|
[解]什麼是引發的相貌呢?修止、修觀能夠引發殊勝的功德。第一個,以少少的文句引發廣博的文句,或者將廣博的文句略攝到少少的文句。文中有義,義是心行之道。第二個,能引發無諍三昧、四無礙辯、妙願智等殊勝功德。第三個,若是依靠三摩地,能引發其餘的佛十力、四無所畏等最勝的功德。第四個,對於佛菩薩說法的甚深句義能夠通達。第五個,能成就微妙智慧。這些相,名為引發相。

III.顯揚聖教論,T31, p574c
又此依止有二種善巧應知,一、三摩地善巧;二、三摩鉢底善巧。此有四句等廣分別,如薄伽梵說嗢柁南伽他曰:
或有靜慮者,三摩地善巧;或三摩鉢底,或俱不俱等。
1.初四句
1)三摩地善巧非三摩鉢底善巧
云何三摩地善巧非三摩鉢底善巧?謂於空等三三摩地善巧故,非於勝處遍處滅盡定等善巧故。
2)三摩鉢底善巧非三摩地善巧
云何三摩鉢底善巧非三摩地善巧?謂於勝處遍處無想定等,若入若出三摩鉢底善巧故,非於三三摩地善巧故。
3)俱善巧
云何俱善巧?謂於所說三摩地三摩鉢底差別俱善巧故。
4)俱非善巧
云何俱非善巧?謂於所說三摩地三摩鉢底差別俱不善巧故。
2.次四句
1)第一句
復次,三摩地善巧非三摩鉢底善巧者,謂善了知所入三摩地名句文差別故,不善了知能入三摩地諸行狀相故。
2)第二句
三摩鉢底善巧非三摩地善巧者,謂如有一能善了知所入三摩地諸行狀相,而入彼定。
3)第三句
不善了知此三摩地名句文差別,謂我今入如此如此名三摩地。
4)第四句
又有菩薩能入若百三摩地、若千三摩地等,然彼不能了知彼定名句文身差別,謂我今入如此如此名三摩地,乃至未從諸佛及得第一究竟菩薩摩訶薩所聞,或自未得第一究竟。
3.釋經
1)住定
問:云何住定?答:謂如有一於能入定諸行狀相,善能了取;善了取故,隨其所欲住所入定。又於所入諸三摩地無有退失。如是有二種住,一、安住於定,故名為住;二、能不退失,故名為住。
2)起定
問:云何起定?答:謂如有一於能入定諸行狀相,不復思惟,但以不定地分別相所攝定地同分作意思惟諸法故,從此三摩地起,或因隨所作故起、或因決定所作故起、或因期願所作故起。隨所作者,謂衣鉢眾具業。決定所作者,謂大小便利供事師長乞食等行。期願所作者,謂如有一期許為他隨有所作,或為更入餘定,故從定起。
3)行
問:云何為行?答:行所緣境而入於定,故名為行,謂依三摩地所起麁靜、病癰箭、無常等行。
4)狀
問:云何名狀?答:若有將入定者,爾時必有定相生起,由此相故,行者自知:「我當不久將入如是如是相定。」或復已入,又教授師亦知,此行者有如是如是相起,不久當入如是如是定。
5)相
問:云何名相?答:相有二種,一者境相、二者因相。境相者,謂分別相由緣此故而入於定。因相者,謂能入定所有資糧,如隨順言教定具積集修俱樂欲厭離之心,極善了知亂不亂相,及不為他之所觸惱,或人非人、或聲所作、或用所作。
6)調順
問:云何名調順?答:若三摩地為諸行相之所拘執,猶如持水法爾被執,不靜不妙非安隱道,不能證得心定一趣,當知爾時此三摩地不名調順,不隨意住與此相違名為調順。
7)所行
問:云何名所行?答:謂三摩地境界若過此境定不能知,如入初靜慮不能知見第二靜慮等事。如是根度及補特伽羅度亦不知見。
8)引發
問:云何引發?答:謂能略攝廣文句義,及能發起諸勝功德。
9)可愛
問:何等三摩地名為可愛?答:謂具慚愧、愛敬、淨信、如理作意、憶念正知、守護諸根、持戒無悔等,乃至樂為最後如其所樂入三摩地,當知翻此名非可愛。
10)可愛、不可愛
問:云何可愛、不可愛謂慚愧等少分成就、少分不成就?謂具慚愧非愛敬相應等,乃至廣說。
11)增
問:云何為增?答:謂三摩地已得增長。
12)減
問:云何為減?答:謂三摩地得已退失。
13)方便
問:云何方便?答:謂趣二之道。
14) 奢摩他
問:云何奢摩他?答:謂無分別影像作意相。
15)執受
問:云何執受?答:謂由隨一若清淨相,或光明相、起執取相。
16)棄捨
問:云何棄捨?答:謂於善品已得平等增上捨相。