2017年6月4日 星期日

經集4.14 迅速經-馬哈希尊者解說

迅速經講記PDF下載 - MBSC佛陀原始正法中心

Sutta Nipāta 4.14

Tuvaṭakasutta

Pucchāmi taṃ ādiccabandhu, Vivekaṃ santipadañca mahesi; Kathaṃ disvā nibbāti bhikkhu, Anupādiyāno lokasmiṃ kiñci”.
Mūlaṃ papañ­ca­saṅ­khāya, (iti bhagavā): Mantā asmīti sabba­mu­parun­dhe; kāci taṇhā ajjhattaṃ, Tāsaṃ vinayā sadā sato sikkhe.
Yaṃ kiñci dhamma­ma­bhi­jaññā, Ajjhattaṃ atha vāpi bahiddhā; Na tena thāmaṃ kubbetha, Na hi nibbuti sataṃ vuttā.
Seyyo na tena maññeyya, Nīceyyo atha vāpi sarikkho; Phuṭṭho anekarūpehi, Nātumānaṃ vikappayaṃ tiṭṭhe.
Ajjhat­ta­mevu­pasame, Na aññato bhikkhu santimeseyya; Ajjhattaṃ upasantassa, Natthi attā kuto nirattā .
Majjhe yathā samuddassa, Ūmi no jāyatī ṭhito hoti; Evaṃ ṭhito anejassa, Ussadaṃ bhikkhu na kareyya kuhiñci”.
Akittayī vivaṭacakkhu, Sakkhidhammaṃ parissa­ya­vinayaṃ; Paṭipadaṃ vadehi bhaddante, Pātimokkhaṃ atha vāpi samādhiṃ”.
Cakkhūhi neva lolassa, Gāmakathāya āvaraye sotaṃ; Rase ca nānugijjheyya, Na ca mamāyetha kiñci lokasmiṃ.
Phassena yadā phuṭṭhassa, Paridevaṃ bhikkhu na kareyya kuhiñci; Bhavañca nābhijappeyya, Bheravesu ca na sampavedheyya.
Annānamatho pānānaṃ, Khādanīyānaṃ athopi vatthānaṃ; Laddhā na sannidhiṃ kayirā, Na ca parittase tāni alabhamāno.
Jhāyī na pādalolassa, Virame kukkuccā nappamajjeyya; Athāsanesu sayanesu, Appasaddesu bhikkhu vihareyya.
Niddaṃ na bahulīkareyya, Jāgariyaṃ bhajeyya ātāpī; Tandiṃ māyaṃ hassaṃ khiḍḍaṃ, Methunaṃ vippajahe savibhūsaṃ.
Āthabbaṇaṃ supinaṃ lakkhaṇaṃ, No vidahe athopi nakkhattaṃ; Virutañca gabbhakaraṇaṃ, Tikicchaṃ māmako na seveyya.
Nindāya nappavedheyya, Na uṇṇameyya pasaṃsito bhikkhu; Lobhaṃ saha macchariyena, Kodhaṃ pesuṇiyañca panudeyya.
Kayavikkaye na tiṭṭheyya, Upavādaṃ bhikkhu na kareyya kuhiñci; Gāme ca nābhisajjeyya, Lābhakamyā janaṃ na lapayeyya.
Na ca katthitā siyā bhikkhu, Na ca vācaṃ payuttaṃ bhāseyya; Pāgabbhiyaṃ na sikkheyya, Kathaṃ viggāhikaṃ na kathayeyya.
Mosavajje na nīyetha, Sampajāno saṭhāni na kayirā; Atha jīvitena paññāya, Sīlabbatena nāññamatimaññe.
Sutvā rusito bahuṃ vācaṃ, Samaṇānaṃ puthujanānaṃ; Pharusena ne na paṭivajjā, Na hi santo paṭi­seni­ka­ronti.
Etañca dhammamaññāya, Vicinaṃ bhikkhu sadā sato sikkhe; Santīti nibbutiṃ ñatvā, Sāsane gotamassa na pamajjeyya.
Abhibhū hi so anabhibhūto, Sak­khi­dhamma­ma­nīti­ha­madassī; Tasmā hi tassa bhagavato sāsane, Appamatto sadā namassama­nu­sikkhe”ti.