2017年6月7日 星期三

經集4.10 死前經-馬哈希尊者解說


Kathaṃdassī kathaṃsīlo, upasantoti vuccati; Taṃ me gotama pabrūhi, pucchito uttamaṃ naraṃ”.
Vītataṇho purā bhedā, (iti bhagavā): Pubba­manta­manis­sito; Vemajjhe nupasaṅkheyyo, Tassa natthi purakkhataṃ.
Akkodhano asantāsī, avikatthī akukkuco; Mantabhāṇī anuddhato, sa ve vācāyato muni.
Nirāsatti anāgate, atītaṃ nānusocati; Vivekadassī phassesu, diṭṭhīsu ca na nīyati.
Patilīno akuhako, apihālu amaccharī; Appagabbho ajeguccho, pesuṇeyye ca no yuto.
Sātiyesu anassāvī, atimāne ca no yuto; Saṇho ca paṭibhānavā, na saddho na virajjati.
Lābhakamyā na sikkhati, alābhe ca na kuppati; Aviruddho ca taṇhāya, rasesu nānugijjhati.
Upekkhako sadā sato, na loke maññate samaṃ; Na visesī na nīceyyo, tassa no santi ussadā.
Yassa nissayanā natthi, ñatvā dhammaṃ anissito; Bhavāya vibhavāya , taṇhā yassa na vijjati.
Taṃ brūmi upasantoti, Kāmesu anapekkhinaṃ; Ganthā tassa na vijjanti, Atarī so visattikaṃ.
Na tassa puttā pasavo, Khettaṃ vatthuñca vijjati; Attā vāpi nirattā , Na tasmiṃ upalabbhati.
Yena naṃ vajjuṃ puthujjanā, Atho samaṇabrāhmaṇā; Taṃ tassa apurakkhataṃ, Tasmā vādesu nejati.
Vītagedho amaccharī, Na ussesu vadate muni; Na samesu na omesu, Kappaṃ neti akappiyo.
Yassa loke sakaṃ natthi, Asatā ca na socati; Dhammesu ca na gacchati, Sa ve santoti vuccatī”ti.
Purā­bheda­suttaṃ dasamaṃdasama: the tenth.